Fundstellen

RRS, 11, 49.2
  karkoṭīphaṇinetrābhyāṃ vṛścikāmbujamārkavaiḥ /Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Kontext
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Kontext