References

ÅK, 1, 25, 78.2
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //Context
ÅK, 2, 1, 265.1
  kāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam /Context
ÅK, 2, 1, 266.1
  pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ /Context
BhPr, 1, 8, 8.1
  dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham /Context
BhPr, 1, 8, 9.1
  tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /Context
BhPr, 1, 8, 9.2
  dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //Context
BhPr, 1, 8, 18.1
  snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 1, 8, 25.1
  kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /Context
BhPr, 1, 8, 87.2
  taddehasārajātatvācchuklam accham abhūcca tat //Context
BhPr, 1, 8, 88.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ tattu bhavetkramāt //Context
BhPr, 1, 8, 89.2
  śvetaṃ śastaṃ rujāṃ nāśe raktaṃ kila rasāyane /Context
BhPr, 1, 8, 104.1
  carmāraḥ śuklavarṇaḥ syāt sapītaḥ śukatuṇḍakaḥ /Context
BhPr, 1, 8, 109.2
  caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //Context
BhPr, 1, 8, 110.2
  vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //Context
BhPr, 1, 8, 116.2
  krameṇaiva sitaṃ raktaṃ pītaṃ kṛṣṇaṃ ca varṇataḥ //Context
BhPr, 1, 8, 117.1
  praśasyate sitaṃ tāre raktaṃ tattu rasāyane /Context
BhPr, 1, 8, 135.2
  tattu srotoñjanaṃ kṛṣṇaṃ sauvīraṃ śvetamīritam //Context
BhPr, 1, 8, 169.2
  sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /Context
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Context
BhPr, 2, 3, 1.1
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham /Context
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Context
BhPr, 2, 3, 2.2
  dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //Context
BhPr, 2, 3, 43.1
  guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam /Context
BhPr, 2, 3, 54.1
  kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /Context
KaiNigh, 2, 36.1
  anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam /Context
KaiNigh, 2, 38.2
  mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //Context
RAdhy, 1, 100.2
  śvetārkau śigrudhattūramṛgadūrvā harītakī //Context
RAdhy, 1, 102.1
  saindhavaṃ śvetavarṣābhūkhāparaṃ hiṅgumākṣikam /Context
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Context
RAdhy, 1, 268.1
  jvālayetkarpare śvetaṃ devadālyaṅgapañcakam /Context
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Context
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Context
RAdhy, 1, 406.2
  maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //Context
RAdhy, 1, 414.1
  śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /Context
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Context
RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Context
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Context
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 11, 9.2
  sitaṃ sitena dravyeṇa raktaṃ raktena rañjayet //Context
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Context
RArṇ, 11, 204.1
  śvetaṃ pītaṃ guru tathā mṛdu sikthakasaṃnibham /Context
RArṇ, 11, 205.1
  kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā /Context
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Context
RArṇ, 12, 133.2
  śuklo vyādhipraśamane śreṣṭho madhyaḥ kanīyasaḥ //Context
RArṇ, 12, 134.0
  kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //Context
RArṇ, 12, 151.1
  raktaṃ pītaṃ sitaṃ kṛṣṇaṃ tasyāḥ puṣpaṃ prajāyate /Context
RArṇ, 12, 179.2
  sā śvetā vyādhināśe ca kṛṣṇā pītā rasāyane //Context
RArṇ, 12, 186.1
  namo bhagavati śvetavalli śvetaparvatavāsini sarvakāryāṇi kuru kuru apratihate namo namaḥ svāhā /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 13, 17.1
  kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ /Context
RArṇ, 14, 92.1
  śvetābhrakasya sattvaṃ ca kāntākāntaṃ tathāyasam /Context
RArṇ, 14, 92.2
  vaṅgaṃ tāraṃ tathā śvetaṃ vaikrāntaṃ ca kadambakam //Context
RArṇ, 14, 130.1
  bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam /Context
RArṇ, 14, 156.2
  śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //Context
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Context
RArṇ, 15, 32.1
  śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /Context
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Context
RArṇ, 17, 90.1
  śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /Context
RArṇ, 17, 95.2
  godhāvatī vajravallī śvetārkaḥ śakravāruṇī //Context
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Context
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Context
RArṇ, 4, 45.2
  śuklavargakṛtālepā śuklaśuddhiṣu śobhanā //Context
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 4, 55.1
  śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet /Context
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 5, 33.1
  saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /Context
RArṇ, 6, 2.4
  pītaṃ kṛṣṇaṃ tathā śuklaṃ raktaṃ bhūmeśca saṃgamāt //Context
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Context
RArṇ, 6, 68.1
  śvetā raktāstathā pītā kṛṣṇāścaiva caturvidhāḥ /Context
RArṇ, 6, 94.1
  mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /Context
RArṇ, 6, 101.1
  śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /Context
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Context
RArṇ, 6, 127.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Context
RArṇ, 7, 5.1
  mākṣiko dvividhastatra pītaśuklavibhāgataḥ /Context
RArṇ, 7, 5.2
  vimalastrividho devi śuklaḥ pītaśca lohitaḥ //Context
RArṇ, 7, 23.1
  gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 79.0
  sitā kṛṣṇā ca saurāṣṭrī cūrṇakhaṇḍātmikā ca sā //Context
RArṇ, 7, 81.0
  kāsīsaṃ trividhaṃ śuklaṃ kṛṣṇaṃ pītamiti priye //Context
RArṇ, 7, 83.1
  gairikaṃ trividhaṃ raktahemakevalabhedataḥ /Context
RArṇ, 7, 84.2
  kramāt sitaṃ ca raktaṃ ca sattvaṃ patati śobhanam //Context
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Context
RArṇ, 7, 103.1
  śuklaṃ ca tārakṛṣṇaṃ ca dvividhaṃ rajataṃ priye /Context
RArṇ, 7, 103.2
  guru snigdhaṃ mṛdu śvetaṃ tāramuttamamiṣyate //Context
RArṇ, 7, 110.1
  trapu ca dvividhaṃ jñeyaṃ śvetakṛṣṇavibhedataḥ /Context
RArṇ, 7, 110.2
  śvetaṃ laghu mṛdu snigdhamuttamaṃ vaṅgamucyate //Context
RArṇ, 8, 4.2
  ekaikamabhrake caiva śvetapītāruṇaḥ site //Context
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Context
RArṇ, 8, 17.1
  pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context
RājNigh, 13, 12.1
  dāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe /Context
RājNigh, 13, 17.1
  dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru /Context
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Context
RājNigh, 13, 27.1
  svarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam /Context
RājNigh, 13, 34.1
  śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam /Context
RājNigh, 13, 70.1
  śveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ /Context
RājNigh, 13, 71.1
  śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt /Context
RājNigh, 13, 113.1
  śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /Context
RājNigh, 13, 113.2
  śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam //Context
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Context
RājNigh, 13, 161.1
  gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /Context
RājNigh, 13, 161.2
  rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet //Context
RājNigh, 13, 171.1
  kṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu /Context
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Context
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Context
RājNigh, 13, 189.1
  araṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu /Context
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Context
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Context
RCint, 2, 27.1
  sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /Context
RCint, 2, 27.2
  sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //Context
RCint, 3, 72.1
  gandhakaśca sito hiṅgu lavaṇāni ca ṣaṭ tathā /Context
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Context
RCint, 3, 136.1
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /Context
RCint, 4, 40.1
  kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /Context
RCint, 6, 33.2
  sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //Context
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Context
RCint, 7, 6.2
  sthūlasūkṣmaiḥ kaṇairyuktaḥ śvetapītair viromakaḥ //Context
RCint, 7, 9.1
  āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /Context
RCint, 7, 10.0
  gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //Context
RCint, 7, 15.1
  antarnīlaṃ bahiḥ śvetaṃ vijānīyāddhalāhalam /Context
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Context
RCint, 7, 25.1
  śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /Context
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Context
RCint, 8, 114.3
  sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //Context
RCint, 8, 221.1
  rūpyasya kaṭukaḥ śvetaḥ śītaḥ svādurvipacyate /Context
RCint, 8, 276.2
  śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ //Context
RCūM, 10, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RCūM, 10, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Context
RCūM, 10, 62.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RCūM, 10, 120.1
  kharpare'pahṛte jvālā bhavennīlā sitā yadi /Context
RCūM, 11, 2.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RCūM, 11, 2.2
  śveto'tra khaṭikā prokto lepane lohamāraṇe //Context
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Context
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Context
RCūM, 11, 48.1
  bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Context
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Context
RCūM, 12, 8.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Context
RCūM, 12, 9.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Context
RCūM, 12, 24.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RCūM, 12, 51.1
  vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Context
RCūM, 12, 51.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Context
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Context
RCūM, 14, 30.1
  ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru /Context
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Context
RCūM, 14, 132.1
  dhavalaṃ ca mṛdu snigdhaṃ drutadrāvaṃ sagauravam /Context
RCūM, 14, 132.2
  niḥśabdaṃ khuravaṅgaṃ syān miśrakaṃ śyāmaśubhrakam //Context
RCūM, 14, 174.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Context
RCūM, 4, 16.2
  sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RCūM, 4, 17.2
  sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam //Context
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Context
RCūM, 4, 79.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Context
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Context
RCūM, 9, 25.2
  sito'mbhoruhakandaśca śvetavarga udāhṛtaḥ //Context
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ vā //Context
RHT, 4, 6.1
  śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /Context
RHT, 4, 7.1
  sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /Context
RHT, 8, 1.2
  kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //Context
RHT, 8, 2.2
  śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ //Context
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Context
RKDh, 1, 2, 20.2
  śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet //Context
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Context
RMañj, 2, 42.3
  antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ //Context
RMañj, 3, 5.2
  caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //Context
RMañj, 3, 6.2
  vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //Context
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Context
RMañj, 3, 32.1
  śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ /Context
RMañj, 4, 6.1
  śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam /Context
RMañj, 4, 7.2
  kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam //Context
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Context
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Context
RPSudh, 1, 2.1
  kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /Context
RPSudh, 1, 19.1
  śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /Context
RPSudh, 1, 20.1
  śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /Context
RPSudh, 2, 49.2
  sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet //Context
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Context
RPSudh, 2, 75.2
  śvetā punarnavā ciṃcā sahadevī ca nīlikā //Context
RPSudh, 2, 99.1
  baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham /Context
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Context
RPSudh, 4, 32.3
  raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet //Context
RPSudh, 4, 74.1
  śvetā punarnavāpatratoyena daśasaṃkhyakāḥ /Context
RPSudh, 4, 79.2
  yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate //Context
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Context
RPSudh, 5, 3.2
  śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram //Context
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Context
RPSudh, 5, 61.1
  śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /Context
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Context
RPSudh, 5, 127.1
  pradhmāte kharpare jvālā sitā nīlā bhavedyadā /Context
RPSudh, 6, 11.2
  yā lepitā śvetavastre raṅgabandhakarī hi sā //Context
RPSudh, 6, 13.1
  śvetavarṇāparā sāmlā phullikā lohamāraṇī /Context
RPSudh, 6, 27.1
  sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham /Context
RPSudh, 6, 30.2
  śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //Context
RPSudh, 6, 31.1
  śvetastu khaṭikākāro lepanāllohamāraṇam /Context
RPSudh, 6, 57.2
  yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //Context
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Context
RPSudh, 7, 9.1
  rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca /Context
RPSudh, 7, 12.1
  rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam /Context
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Context
RPSudh, 7, 22.1
  śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ /Context
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Context
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Context
RRÅ, R.kh., 2, 46.1
  śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /Context
RRÅ, R.kh., 3, 38.2
  saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //Context
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Context
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Context
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Context
RRÅ, R.kh., 6, 2.1
  kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /Context
RRÅ, R.kh., 6, 30.1
  mūlajaiḥ kokilākṣasya kumārīśvetadūrvayoḥ /Context
RRÅ, R.kh., 8, 22.2
  ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet //Context
RRÅ, R.kh., 8, 55.1
  sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /Context
RRÅ, R.kh., 8, 67.2
  bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam //Context
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Context
RRÅ, V.kh., 10, 33.1
  baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /Context
RRÅ, V.kh., 10, 35.0
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //Context
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Context
RRÅ, V.kh., 12, 63.1
  anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /Context
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Context
RRÅ, V.kh., 12, 84.2
  śvetena jārayet śvetaṃ yathābījaṃ tathāṅkuram //Context
RRÅ, V.kh., 12, 85.1
  proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /Context
RRÅ, V.kh., 13, 42.2
  śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //Context
RRÅ, V.kh., 13, 72.1
  sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /Context
RRÅ, V.kh., 13, 75.1
  caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /Context
RRÅ, V.kh., 13, 93.2
  śvetābhrakasya sattvaṃ tu vaṅgacūrṇaṃ samaṃ samam //Context
RRÅ, V.kh., 13, 96.1
  baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /Context
RRÅ, V.kh., 14, 96.1
  śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /Context
RRÅ, V.kh., 14, 102.1
  baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /Context
RRÅ, V.kh., 16, 71.1
  śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /Context
RRÅ, V.kh., 16, 90.1
  raktā pītā sitā kṛṣṇā capalā tu caturvidhā /Context
RRÅ, V.kh., 17, 68.1
  śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /Context
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Context
RRÅ, V.kh., 18, 79.1
  śvetābhratāraghoṣāradrutayaḥ samukhe rase /Context
RRÅ, V.kh., 19, 21.1
  chidraṃ kṛtvā nibadhyātha suśubhre vastrakhaṇḍake /Context
RRÅ, V.kh., 19, 21.2
  suśubhraistaṇḍulaiḥ sārdhaṃ kaṇḍayet tadulūkhale //Context
RRÅ, V.kh., 19, 28.2
  bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //Context
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Context
RRÅ, V.kh., 19, 100.2
  dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //Context
RRÅ, V.kh., 19, 117.2
  viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //Context
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Context
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Context
RRÅ, V.kh., 2, 18.1
  kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /Context
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 20, 47.1
  rasaṃ pañcaguṇaṃ caiva dviguṇaṃ śvetaṭaṃkaṇam /Context
RRÅ, V.kh., 20, 47.2
  śvetavātāritailānāṃ majjāmaśvasya komalā //Context
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RRÅ, V.kh., 3, 10.2
  brahmadaṇḍī mahārāṣṭrī śvetā raktā punarnavā //Context
RRÅ, V.kh., 3, 121.2
  sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //Context
RRÅ, V.kh., 4, 23.2
  karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //Context
RRÅ, V.kh., 4, 26.2
  śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //Context
RRÅ, V.kh., 5, 8.1
  sahasrāṃśe site heme divyaṃ bhavati kāñcanam /Context
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Context
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Context
RRÅ, V.kh., 6, 95.1
  taṃ śodhayetpaścāt śvetaṭaṅkaṇakācakaiḥ /Context
RRÅ, V.kh., 6, 106.2
  anena śatamāṃśena sitaṃ svarṇaṃ vilepayet //Context
RRÅ, V.kh., 7, 34.1
  mīnākṣī kadalīkandaṃ śvetā raktā punarnavā /Context
RRÅ, V.kh., 7, 55.2
  tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //Context
RRÅ, V.kh., 8, 6.1
  śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /Context
RRÅ, V.kh., 8, 6.1
  śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /Context
RRÅ, V.kh., 8, 9.1
  śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /Context
RRÅ, V.kh., 8, 9.1
  śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /Context
RRÅ, V.kh., 8, 9.2
  snuhīkṣīrairdinaṃ mardyaṃ śvetavaṅgasya patrakam //Context
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Context
RRÅ, V.kh., 8, 24.1
  śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /Context
RRÅ, V.kh., 8, 39.2
  śvetābhrakasya sattvaṃ ca samyagbhāgadvayaṃ bhavet //Context
RRÅ, V.kh., 8, 43.1
  tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /Context
RRÅ, V.kh., 8, 59.2
  vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //Context
RRÅ, V.kh., 8, 66.1
  śvetābhrakasya sattvaṃ tu kāntasattvaṃ tathāyasam /Context
RRÅ, V.kh., 8, 79.2
  etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //Context
RRÅ, V.kh., 8, 109.1
  ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet /Context
RRÅ, V.kh., 8, 113.1
  śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /Context
RRÅ, V.kh., 8, 139.2
  śvetaṃ raktaṃ ca varṣābhūmūlaṃ piṣṭvāranālakaiḥ //Context
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Context
RRÅ, V.kh., 9, 32.2
  tadvadvadhyaṃ sitaṃ hema lakṣāṃśātkāṃcanaṃ bhavet //Context
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Context
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Context
RRS, 10, 17.1
  pāṣāṇarahitā śvetā śvetavargānusādhitā /Context
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RRS, 2, 9.1
  śvetaṃ raktaṃ ca pītaṃ ca kṛṣṇamevaṃ caturvidham /Context
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Context
RRS, 2, 135.1
  gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /Context
RRS, 2, 152.1
  kharpare prahṛte jvālā bhavennīlā sitā yadi /Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RRS, 3, 14.2
  śveto 'tra khaṭikāprokto lepane lohamāraṇe //Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Context
RRS, 3, 90.2
  bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /Context
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Context
RRS, 3, 105.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Context
RRS, 3, 132.0
  tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //Context
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Context
RRS, 4, 14.1
  hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /Context
RRS, 4, 16.2
  ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet //Context
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Context
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Context
RRS, 4, 57.2
  bhramacchubhrottarīyeṇa garbhitaṃ śubhamīritam //Context
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Context
RRS, 5, 25.1
  ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu /Context
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Context
RRS, 5, 154.1
  dhavalaṃ mṛtaṃ snigdhaṃ drutadrāvaṃ sagauravam /Context
RRS, 5, 154.2
  niḥśabdaṃ khuravaṃgaṃ syāt miśrakaṃ śyāmaśubhrakam //Context
RRS, 5, 205.1
  tīkṣṇaśabdaṃ mṛdu snigdhamīṣacchyāmalaśubhrakam /Context
RRS, 8, 17.2
  sitaṃ ca pītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 58.1
  yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /Context
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Context
RSK, 1, 43.1
  atejā aguruḥ śubhro lohahā cācalo rasaḥ /Context
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Context
RSK, 2, 58.1
  pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /Context
RSK, 3, 15.2
  sā caturdhā sitā raktā pītā kṛṣṇā prasūnakaiḥ //Context
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Context
ŚdhSaṃh, 2, 12, 192.2
  śvetakuṣṭhaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Context