Fundstellen

RRS, 11, 36.2
  uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //Kontext
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 64.1
  kulatthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati /Kontext
RRS, 2, 78.3
  taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //Kontext
RRS, 2, 160.2
  aṣṭaguñjāmitaṃ cūrṇaṃ triphalākvāthasaṃyutam //Kontext
RRS, 3, 80.1
  kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /Kontext
RRS, 3, 125.1
  barburīmūlikākvāthajīrasaubhāgyakaṃ samam /Kontext
RRS, 4, 35.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Kontext
RRS, 4, 35.1
  kulatthakvāthake svinnaṃ kodravakvathitena vā /Kontext
RRS, 4, 37.2
  dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet /Kontext
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Kontext
RRS, 4, 61.1
  puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /Kontext
RRS, 5, 102.2
  tatkvāthe pādaśeṣe tu lohasya palapañcakam //Kontext
RRS, 5, 104.2
  triphalākvathite nūnaṃ giridoṣam ayastyajet //Kontext
RRS, 5, 105.0
  ciñcāphalajalakvāthādayo doṣam udasyati //Kontext
RRS, 5, 108.1
  dhātrīphalarasair yadvā triphalākvathitodakaiḥ /Kontext
RRS, 5, 122.2
  athoddhṛtya kṣipetkvāthe triphalāgojalātmake //Kontext
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 241.0
  mūlakvāthaiḥ kumāryāśca tailaṃ jaipālajaṃ haret //Kontext
RRS, 5, 242.0
  kvāthai raktāpāmārgasya vākucītailamāharet //Kontext