Fundstellen

BhPr, 2, 3, 75.1
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
BhPr, 2, 3, 84.1
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /Kontext
BhPr, 2, 3, 168.2
  sarpākṣīciñcikāvandhyābhṛṅgābdaiḥ svedito balī /Kontext
RAdhy, 1, 98.2
  varṣābhūḥ kañcukī mūrvā mācīkotpalaciñcikam //Kontext
RAdhy, 1, 111.1
  karkoṭīphaṇinetrābhyāṃ ciñcikāmbujamārkavaiḥ /Kontext
RAdhy, 1, 123.2
  yavaciñcikātoyena plāvayitvā puṭe pacet //Kontext
RAdhy, 1, 125.1
  evaṃ svinno rasaḥ paścāt kāñjike yavaciñcikām /Kontext
RAdhy, 1, 127.1
  yavaciñcikātoyena svedayan svedayed budhaḥ /Kontext
RAdhy, 1, 141.1
  yavākhyākadalīśigruciñcāphalapunarnavā /Kontext
RAdhy, 1, 188.1
  sājīkṣāraṃ ca kāsīsaṃ tintiṇīkaṃ śilājatu /Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RArṇ, 15, 136.1
  rambhā vīrā snuhīkṣīraṃ kañcukī yavaciñcikā /Kontext
RArṇ, 15, 148.1
  mṛgadūrvā candravallī pakvā ciñcā tathaiva ca /Kontext
RArṇ, 16, 17.1
  viṣṇukrāntā ca cakrāṅkā kumārī yavaciñcikā /Kontext
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Kontext
RArṇ, 17, 115.1
  ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /Kontext
RArṇ, 5, 6.2
  tittiḍī kṣīriṇī rāsnā meṣaśṛṅgī ca kukkuṭī //Kontext
RArṇ, 5, 30.3
  mūlakārdrakaciñcāśca vṛkṣakṣārāḥ prakīrtitāḥ //Kontext
RArṇ, 5, 31.2
  nāraṅgaṃ tintiṇīkaṃ ca cāṅgeryamlagaṇottamāḥ //Kontext
RArṇ, 6, 90.2
  ciñcāsthi meṣaśṛṅgaṃ ca strīrajaḥparipeṣitam /Kontext
RArṇ, 8, 20.2
  ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ /Kontext
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Kontext
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Kontext
RCint, 3, 62.1
  svarjikṣāraṃ tintiḍīkaṃ kāsīsaṃ tu śilājatu /Kontext
RCint, 6, 49.2
  tṛtīye jīvakaṃ caiva tataściñcātvagudbhavam //Kontext
RCint, 8, 89.2
  jambīraṃ bījapūraṃ ca tintiḍīkaramardakam //Kontext
RCūM, 14, 50.1
  dinaikaṃ lavaṇopetaṃ tintiḍīphalakardame /Kontext
RCūM, 14, 98.1
  ciñcāphaladalakvāthādayo doṣamudasyati /Kontext
RCūM, 14, 126.1
  punarbhūsindhvapāmārgavajriṇītintiḍītvacām /Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RCūM, 5, 35.2
  pidhānadhārakaṃ ciñcāpattravistīrṇakaṅkaṇam //Kontext
RCūM, 9, 4.2
  mūlakas tintiḍībodhiraktarājagiris tathā //Kontext
RCūM, 9, 7.1
  badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /Kontext
RCūM, 9, 7.2
  caṇāmlaṃ kāñjikaṃ tadvadamlikā cāmladāḍimam //Kontext
RHT, 2, 17.2
  phaṇinayanāmbujamārkavakarkoṭīciñcikāsvedāt //Kontext
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Kontext
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Kontext
RMañj, 6, 55.1
  saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ /Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 229.2
  karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam //Kontext
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Kontext
RPSudh, 2, 75.2
  śvetā punarnavā ciṃcā sahadevī ca nīlikā //Kontext
RPSudh, 4, 81.1
  chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet /Kontext
RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, R.kh., 6, 11.2
  mardyaṃ gajapuṭe pacyātpunaściñcātha sūraṇaiḥ //Kontext
RRÅ, R.kh., 7, 49.3
  ciñcā nāraṅgaṃ varga iti smṛtam /Kontext
RRÅ, R.kh., 8, 76.2
  gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam //Kontext
RRÅ, R.kh., 8, 78.1
  aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RRÅ, R.kh., 8, 84.1
  ciñcākṣamikṣubhallātabalāvajralatābhavaiḥ /Kontext
RRÅ, R.kh., 8, 93.1
  nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /Kontext
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Kontext
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Kontext
RRÅ, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Kontext
RRÅ, V.kh., 19, 46.1
  ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /Kontext
RRÅ, V.kh., 19, 75.1
  tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam /Kontext
RRÅ, V.kh., 2, 8.1
  ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /Kontext
RRÅ, V.kh., 3, 27.1
  ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam /Kontext
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Kontext
RRÅ, V.kh., 8, 143.2
  ciñcāranālabhāṇḍe tu śubhraṃ bhavati śaṃkhavat //Kontext
RRÅ, V.kh., 9, 74.1
  raktakārpāsayorbījaṃ rājikā yavaciñcikā /Kontext
RRÅ, V.kh., 9, 121.2
  viṣṇukrāntā ca cakrāṅkā kaṇṭārī caiva ciñcikā //Kontext
RRS, 10, 78.1
  ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /Kontext
RRS, 11, 111.2
  kapikacchuvajravallīpippalikāmlikācūrṇam //Kontext
RRS, 5, 105.0
  ciñcāphalajalakvāthādayo doṣam udasyati //Kontext
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext
RRS, 5, 180.1
  aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ /Kontext
RSK, 2, 27.1
  mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /Kontext
RSK, 2, 44.1
  ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /Kontext
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 40.2
  mṛtpātre drāvite vaṅge ciñcāśvatthatvaco rajaḥ //Kontext
ŚdhSaṃh, 2, 12, 70.1
  vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune /Kontext