Fundstellen

RPSudh, 4, 30.1
  tālenāmlena sahitāṃ marditāṃ hi śilātale /Kontext
RPSudh, 4, 40.2
  tālakena tadardhena śilayā ca tadardhayā //Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 112.2
  haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ //Kontext
RPSudh, 4, 115.2
  gandhatālena puṭitaṃ mriyate vartalohakam //Kontext
RPSudh, 5, 96.2
  drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā //Kontext
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Kontext
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Kontext
RPSudh, 6, 1.1
  tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā /Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 3.1
  dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam /Kontext
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Kontext