Fundstellen

RArṇ, 12, 13.1
  niśācararase bhāvyaṃ saptavāraṃ tu tālakam /Kontext
RArṇ, 12, 66.2
  jārayedgandhakaṃ sā tu jārayet sāpi tālakam //Kontext
RArṇ, 12, 115.1
  rasatālakatutthāni mardayeduccaṭīrasaiḥ /Kontext
RArṇ, 12, 125.2
  manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //Kontext
RArṇ, 12, 280.1
  hiṅgulaṃ haritālaṃ ca gandhakaṃ ca manaḥśilā /Kontext
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Kontext
RArṇ, 12, 318.1
  pāradaṃ haritālaṃ ca śilā mākṣikameva ca /Kontext
RArṇ, 12, 346.2
  vaikrāntaṃ tālakaṃ sūtaṃ ratnādiguṇabhūṣitam //Kontext
RArṇ, 12, 371.1
  tālahemavaraśulbasūtakaiḥ golakaṃ varaṇakāṣṭhayantritam /Kontext
RArṇ, 15, 107.1
  śuddhasūtapalaikaṃ ca palaikaṃ tālakasya ca /Kontext
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Kontext
RArṇ, 16, 56.1
  bhāgaikaṃ haritālasya bhāgaikaṃ gairikasya ca /Kontext
RArṇ, 17, 36.1
  tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam /Kontext
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Kontext
RArṇ, 17, 91.2
  tattālaṃ melayettāre drutaṃ siktena vedhayet //Kontext
RArṇ, 17, 98.1
  tālaṣoḍaśabhāgena śulvapattrāṇi lepayet /Kontext
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Kontext
RArṇ, 6, 85.2
  vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //Kontext
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Kontext
RArṇ, 6, 95.1
  tālena meṣaśṛṅgyā ca vajravallyā ca veṣṭitam /Kontext
RArṇ, 6, 97.1
  kulatthāmbhasi kāsīsasaurāṣṭrītālakānvite /Kontext
RArṇ, 7, 56.1
  gandhakastālakaḥ śilā saurāṣṭrī khagagairikam /Kontext
RArṇ, 7, 74.1
  tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ /Kontext
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Kontext
RArṇ, 7, 75.3
  ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //Kontext
RArṇ, 7, 77.2
  dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //Kontext
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Kontext
RArṇ, 7, 126.1
  tālakaṃ gandhapāṣāṇaśilāmākṣikagairikam /Kontext
RArṇ, 7, 148.2
  stanyena hiṅgulaṃ tīkṣṇaṃ vaṅgatālapalāśakam //Kontext
RArṇ, 8, 21.3
  vaṅgasyāpi vidhānena tālakasya hatasya vā //Kontext
RArṇ, 8, 30.2
  vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //Kontext
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Kontext
RArṇ, 8, 31.3
  vaṅgābhraṃ haritālena nāgābhraṃ śilayā milet //Kontext
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Kontext
RArṇ, 8, 58.1
  mākṣikaṃ gandhapāṣāṇaṃ haritālaṃ manaḥśilām /Kontext
RArṇ, 8, 60.1
  rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /Kontext
RArṇ, 8, 67.1
  tāpyatālakavāpena sattvaṃ pītābhrakasya tu /Kontext
RArṇ, 8, 71.3
  triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //Kontext
RArṇ, 8, 72.2
  vaṅgābhraṃ tāpyasattvaṃ vā tālamākṣikavāpataḥ /Kontext
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Kontext
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Kontext