Fundstellen

RCūM, 10, 35.1
  evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /Kontext
RCūM, 10, 91.2
  vilīne gandhake kṣiptvā jārayet triguṇālakam //Kontext
RCūM, 10, 104.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RCūM, 10, 124.2
  tatsattvaṃ tālakopetaṃ nikṣipya khalu kharpare //Kontext
RCūM, 11, 1.1
  gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 34.2
  snigdham uṣṇakaṭukaṃ ca dīpanaṃ kuṣṭhahāri haritālamucyate //Kontext
RCūM, 11, 43.2
  tālakaṃ divasadvandvaṃ mardayitvā prayatnataḥ //Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 12, 56.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 67.1
  tadardhāṃśena tālena śilayā ca tadardhayā /Kontext
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Kontext
RCūM, 14, 138.1
  svalpasvalpālakaṃ dattvā bhāradvājasya kāṣṭhataḥ /Kontext
RCūM, 14, 178.2
  mriyate gandhatālābhyāṃ nirutthaṃ pañcabhiḥ puṭaiḥ //Kontext
RCūM, 14, 182.2
  mriyate gandhatālābhyāṃ puṭitaṃ varttalohakam //Kontext
RCūM, 4, 43.1
  svalpatālayutaṃ kāṃsyaṃ vaṅkanālena tāḍitam /Kontext
RCūM, 5, 66.1
  śilātālakagandhāśmajāraṇāya prakīrtitam /Kontext
RCūM, 5, 83.2
  gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā //Kontext