Fundstellen

RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Kontext
RRÅ, R.kh., 7, 2.1
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena ca ṭaṅkaṇam /Kontext
RRÅ, R.kh., 7, 14.2
  daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //Kontext
RRÅ, R.kh., 8, 94.2
  uddhṛtya daśamāṃśena tālena saha mardayet //Kontext
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Kontext
RRÅ, V.kh., 12, 8.2
  daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet //Kontext
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Kontext
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Kontext
RRÅ, V.kh., 16, 23.1
  dattvā mardyaṃ taptakhalve viḍaṃ deyaṃ daśāṃśataḥ /Kontext
RRÅ, V.kh., 17, 37.1
  taccūrṇaṃ daśamāṃśena drute satve pratāpayet /Kontext
RRÅ, V.kh., 18, 7.2
  tulyaṃ cūrṇaṃ daśāṃśena sūte drutiyute kṣipet //Kontext
RRÅ, V.kh., 18, 111.1
  navame kharvavedhī syāddaśame padmavedhakaḥ /Kontext
RRÅ, V.kh., 19, 42.1
  tasminmanaḥśilācūrṇaṃ pāradāddaśamāṃśataḥ /Kontext
RRÅ, V.kh., 19, 71.1
  tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 72.2
  tadvāpaṃ daśamāṃśena drute nāge pradāpayet //Kontext
RRÅ, V.kh., 19, 73.1
  tadvāpaṃ drutanāgasya daśamāṃśena dāpayet /Kontext
RRÅ, V.kh., 19, 112.2
  cūrṇasya daśamāṃśena samyak kastūrikāṃ kṣipet //Kontext
RRÅ, V.kh., 2, 42.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Kontext
RRÅ, V.kh., 20, 91.0
  daśāṃśaṃ tadrasaṃ kṣiptvā divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 117.1
  uddhṛtya daśamāṃśena tālena saha mardayet /Kontext
RRÅ, V.kh., 5, 34.2
  aṣṭavarṇasuvarṇasya drāvitasya daśāṃśataḥ //Kontext
RRÅ, V.kh., 8, 89.2
  daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 103.2
  daśāṃśe tu drute tāmre ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 112.1
  vedho deyo daśāṃśena bījaṃ pādaṃ ca yojayet /Kontext
RRÅ, V.kh., 8, 120.1
  bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam /Kontext
RRÅ, V.kh., 8, 125.1
  ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet /Kontext