References

RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Context
RRÅ, R.kh., 8, 1.1
  svarṇaṃ tāraṃ tāmraṃ nāgaṃ vaṅgaṃ kāntaṃ ca tīkṣṇakam /Context
RRÅ, R.kh., 9, 15.2
  catvāriṃśatpuṭair evaṃ kāntaṃ tīkṣṇaṃ ca muṇḍakam //Context
RRÅ, R.kh., 9, 22.2
  kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //Context
RRÅ, R.kh., 9, 32.2
  nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇādimuṇḍakam //Context
RRÅ, R.kh., 9, 42.1
  mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Context
RRÅ, R.kh., 9, 50.1
  kāntaṃ tīkṣṇaṃ tathā muṇḍaṃ nirutthaṃ jāyate mṛtam /Context
RRÅ, R.kh., 9, 57.1
  evaṃ kāntasya tīkṣṇasya muṇḍasyāpi vidhiḥ smṛtaḥ /Context
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Context
RRÅ, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Context
RRÅ, V.kh., 1, 60.2
  paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake //Context
RRÅ, V.kh., 10, 27.1
  vimalā tīkṣṇacūrṇaṃ ca sattvaṃ śvetābhrakasya ca /Context
RRÅ, V.kh., 10, 31.1
  kuṭilaṃ vimalā tīkṣṇaṃ samaṃ cūrṇaṃ prakalpayet /Context
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Context
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Context
RRÅ, V.kh., 14, 19.2
  tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //Context
RRÅ, V.kh., 14, 53.1
  svarṇārkaṃ tīkṣṇanāgaṃ ca samyak sasyābhrakasya ca /Context
RRÅ, V.kh., 14, 64.1
  mṛtatīkṣṇārkabhāgaṃ ca tāpyacūrṇaṃ samam /Context
RRÅ, V.kh., 14, 65.1
  tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam /Context
RRÅ, V.kh., 14, 89.1
  vimalā tālakaṃ tīkṣṇaṃ bhāgavṛddhyā vicūrṇayet /Context
RRÅ, V.kh., 14, 102.2
  tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //Context
RRÅ, V.kh., 15, 20.2
  tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //Context
RRÅ, V.kh., 15, 61.1
  garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam /Context
RRÅ, V.kh., 15, 62.1
  kṣipenmākṣikacūrṇaṃ ca tāmre tīkṣṇe kṣayaṃ gate /Context
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Context
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Context
RRÅ, V.kh., 16, 3.1
  sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /Context
RRÅ, V.kh., 16, 6.1
  sauvīrakāṃtatīkṣṇānāṃ cūrṇaṃ bhūnāgamṛtsamam /Context
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Context
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Context
RRÅ, V.kh., 18, 83.1
  tāratīkṣṇaghoṣajātā drutayaḥ samukhe rase /Context
RRÅ, V.kh., 18, 92.1
  pratyekaṃ jārayettulyaṃ svarṇatīkṣṇadrutistathā /Context
RRÅ, V.kh., 20, 34.1
  kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /Context
RRÅ, V.kh., 20, 35.1
  śvetābhrakasya satvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Context
RRÅ, V.kh., 3, 54.1
  pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /Context
RRÅ, V.kh., 3, 114.1
  catvāriṃśatpuṭaireva tīkṣṇaṃ kāntaṃ ca muṇḍakam /Context
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Context
RRÅ, V.kh., 4, 65.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /Context
RRÅ, V.kh., 4, 68.1
  mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /Context
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Context
RRÅ, V.kh., 4, 119.1
  tatsamaṃ tīkṣṇacūrṇaṃ ca tvandhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Context
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Context
RRÅ, V.kh., 4, 133.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /Context
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Context
RRÅ, V.kh., 5, 45.1
  rasakāttriguṇaṃ yojyaṃ tīkṣṇacūrṇaṃ punastataḥ /Context
RRÅ, V.kh., 7, 3.1
  svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /Context
RRÅ, V.kh., 7, 91.2
  suvarṇaṃ rajataṃ tāmraṃ kāntaṃ tīkṣṇaṃ ca mākṣikam /Context
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Context
RRÅ, V.kh., 7, 124.1
  hemārkatīkṣṇacūrṇaṃ ca samaṃ ruddhvā dhamed dṛḍham /Context
RRÅ, V.kh., 8, 5.1
  tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /Context
RRÅ, V.kh., 8, 45.1
  drutaṃ sūtaṃ tīkṣṇacūrṇaṃ samāṃśaṃ taptakhalvake /Context
RRÅ, V.kh., 8, 51.1
  tatkhoṭaṃ tīkṣṇacūrṇaṃ ca samabhāgaṃ prakalpayet /Context
RRÅ, V.kh., 8, 54.2
  tulyena tīkṣṇacūrṇena mardayeccāndhitaṃ dhamet //Context
RRÅ, V.kh., 8, 55.1
  anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 8, 55.2
  yāvat saptaguṇaṃ tīkṣṇaṃ dattvā dattvā dhameddhi tat //Context
RRÅ, V.kh., 9, 37.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context
RRÅ, V.kh., 9, 85.2
  svarṇatulyaṃ tatastīkṣṇaṃ cūrṇaṃ kṛtvā niyojayet //Context
RRÅ, V.kh., 9, 87.1
  tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /Context
RRÅ, V.kh., 9, 105.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Context