Fundstellen

ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Kontext
BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
BhPr, 1, 8, 85.1
  lauhaṃ jaṭāyupakṣābhaṃ tattiktaṃ lavaṇaṃ bhavet /Kontext
KaiNigh, 2, 57.1
  pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham /Kontext
RAdhy, 1, 16.1
  pañcavarṇā bhavet śyāmā kālikā kṛṣṇavarṇikā /Kontext
RAdhy, 1, 47.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RAdhy, 1, 258.1
  gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /Kontext
RAdhy, 1, 307.1
  dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /Kontext
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Kontext
RAdhy, 1, 319.1
  dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /Kontext
RAdhy, 1, 350.1
  prakāreṇa dvitīyena hemasyāttithivarṇakam /Kontext
RAdhy, 1, 351.1
  kaukkuṭena puṭenaiva hema syāttithivarṇakam /Kontext
RAdhy, 1, 368.1
  gālitā viṃśatiḥ svarṇaṃ bhaveyustithivarṇakam /Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RAdhy, 1, 455.1
  triṣu dhātuṣu hema syānniścitaṃ tithivarṇakam /Kontext
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Kontext
RArṇ, 11, 138.2
  puṭena mārayedetadindragopanibhaṃ bhavet //Kontext
RArṇ, 11, 185.2
  mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //Kontext
RArṇ, 12, 93.2
  mārayet pannagaṃ devi śakragopanibhaṃ bhavet //Kontext
RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 12, 113.2
  tatpattrāṇi ca deveśi śukapicchanibhāni ca /Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /Kontext
RArṇ, 12, 272.1
  dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /Kontext
RArṇ, 12, 272.2
  krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //Kontext
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 16, 45.2
  rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Kontext
RArṇ, 17, 58.2
  śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā //Kontext
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Kontext
RArṇ, 17, 80.0
  evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam //Kontext
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Kontext
RArṇ, 17, 121.2
  pācayedanujāmlena yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Kontext
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Kontext
RArṇ, 6, 107.1
  piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /Kontext
RArṇ, 7, 10.3
  mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu //Kontext
RArṇ, 7, 23.2
  haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //Kontext
RArṇ, 7, 23.2
  haimābhaścaiva tārābho viśeṣād rasabandhakaḥ //Kontext
RArṇ, 7, 67.1
  sa cāpi trividho devi śukacañcunibho varaḥ /Kontext
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 48.1
  indragopanibhaṃ yāvat sarvaṃ dviguṇajāraṇāt /Kontext
RArṇ, 8, 61.2
  gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //Kontext
RArṇ, 8, 74.2
  sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 7, 18.1
  śuklābhaṃ yatkeśaraṃ syādgarbhe tatkeśaraṃ viduḥ /Kontext
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Kontext
RCint, 7, 105.2
  sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /Kontext
RCint, 7, 107.2
  sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //Kontext
RCint, 7, 114.1
  pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RCint, 8, 199.1
  yadbhavati gairikābhaṃ tatpiṣṭam ardhagandhakaṃ tadanu /Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCūM, 10, 10.2
  tathāpi kṛṣṇavarṇābhaṃ koṭikoṭiguṇādhikam //Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
RCūM, 11, 3.1
  tathā cāmalasāraḥ syād yo bhavetpītavarṇavān /Kontext
RCūM, 11, 55.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrikā //Kontext
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Kontext
RCūM, 11, 71.2
  varcaḥ sa śyāmapītābhaṃ recanaṃ parikathyate //Kontext
RCūM, 11, 72.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RCūM, 11, 85.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RCūM, 11, 98.1
  pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā /Kontext
RCūM, 11, 108.1
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ /Kontext
RCūM, 12, 9.1
  rūkṣāṅgaṃ nirjalaṃ śyāmaṃ tāmrābhaṃ lavaṇopamam /Kontext
RCūM, 12, 17.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RCūM, 12, 44.2
  śvaityagarbhitanīlābhaṃ laghu tajjalanīlakam /Kontext
RCūM, 12, 44.3
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RCūM, 12, 51.1
  vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 48.2
  tālapatrasamābhāni tāmrapatrāṇi kārayet //Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 14, 162.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RCūM, 14, 163.1
  pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /Kontext
RCūM, 16, 88.1
  jāraṇājjāyate tena drutamāṇikyasannibhaḥ /Kontext
RHT, 14, 5.1
  tāvadyāvaddhmātā raktābhā khoṭikā bhavati /Kontext
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Kontext
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 15.2
  triguṇaṃ cīrṇo jīrṇo hemābho jāyate sūtaḥ //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Kontext
RMañj, 2, 18.1
  jāyate rasasindūraṃ taruṇāruṇasannibham /Kontext
RMañj, 2, 22.1
  pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /Kontext
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Kontext
RMañj, 3, 81.1
  sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /Kontext
RMañj, 3, 83.2
  sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //Kontext
RMañj, 3, 89.1
  pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ /Kontext
RMañj, 4, 7.1
  markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam /Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RMañj, 4, 10.1
  vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ /Kontext
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Kontext
RPSudh, 4, 6.2
  dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RPSudh, 4, 100.3
  raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet //Kontext
RPSudh, 4, 106.1
  pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /Kontext
RPSudh, 4, 106.1
  pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā /Kontext
RPSudh, 5, 19.3
  candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Kontext
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Kontext
RPSudh, 6, 78.1
  pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ /Kontext
RPSudh, 6, 81.2
  pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //Kontext
RPSudh, 6, 89.1
  bhavedgurjarake deśe sadalaṃ pītavarṇakam /Kontext
RPSudh, 7, 11.1
  snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham /Kontext
RPSudh, 7, 47.2
  nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham //Kontext
RPSudh, 7, 49.1
  svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā /Kontext
RRÅ, R.kh., 2, 30.2
  cullyopari paced vahnau bhasma syādaruṇopamam //Kontext
RRÅ, R.kh., 4, 46.1
  kajjalābho yadā sūto vihāya ghanacāpalam /Kontext
RRÅ, R.kh., 8, 89.2
  nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //Kontext
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Kontext
RRÅ, V.kh., 1, 35.2
  dadhantīṃ taptahemābhāṃ pītavastrāṃ vicintayet //Kontext
RRÅ, V.kh., 10, 12.2
  tatsvarṇaṃ nāgabījaṃ syādgorocananibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 32.3
  sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanād bhavet //Kontext
RRÅ, V.kh., 13, 41.0
  ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam //Kontext
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Kontext
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 158.3
  jāyate kuṃkumābhastu rasendro balavattaraḥ //Kontext
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Kontext
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Kontext
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RRÅ, V.kh., 4, 56.1
  jāyate kuṅkumābhaṃ tu tāraṃ tenaiva vedhayet /Kontext
RRÅ, V.kh., 4, 100.2
  tattāraṃ jāyate svarṇaṃ samyagdvādaśavarṇakam //Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Kontext
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Kontext
RRÅ, V.kh., 6, 124.1
  mriyate kuṅkumābhaṃ tannāgaṃ daśapuṭaiḥ kramāt /Kontext
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Kontext
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Kontext
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRS, 11, 55.2
  rambhā raktābhanirguṇḍī lajjāluḥ suradālikā //Kontext
RRS, 11, 74.1
  kajjalī rasagandhotthā suślakṣṇā kajjalopamā /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 9.3
  pītābhamabhrakaṃ yattu śreṣṭhaṃ tatpītakarmaṇi //Kontext
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Kontext
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Kontext
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Kontext
RRS, 2, 135.2
  hemābhaścaiva tārābho viśeṣādrasabandhanaḥ //Kontext
RRS, 2, 153.2
  vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet /Kontext
RRS, 3, 15.1
  tathā cāmalasāraḥ syādyo bhavetpītavarṇavān /Kontext
RRS, 3, 47.1
  pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /Kontext
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RRS, 3, 92.2
  tejasvinī ca nirgaurā tāmrābhā kaṇavīrakā //Kontext
RRS, 3, 103.1
  rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham /Kontext
RRS, 3, 115.2
  varcaśca śyāmapītābhaṃ recanaṃ parikathyate //Kontext
RRS, 3, 116.2
  vadanti śvetapītābhaṃ tadatīva virecanam //Kontext
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Kontext
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Kontext
RRS, 3, 130.2
  sphaṭikābhaśca śaṅkhābho haridrābhas trayaḥ smṛtāḥ //Kontext
RRS, 3, 137.1
  pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā /Kontext
RRS, 3, 149.0
  śvetarekhaḥ pravālābho haṃsapākaḥ sa īritaḥ //Kontext
RRS, 4, 16.1
  rūkṣāṅgaṃ nirjalaṃ śyāvaṃ tāmrābhaṃ lavaṇopamam /Kontext
RRS, 4, 24.2
  karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //Kontext
RRS, 4, 57.1
  vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam /Kontext
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Kontext
RRS, 5, 195.1
  gurvī mṛdvī ca pītābhā sārāṅgī tāḍanakṣamā /Kontext
RRS, 8, 5.2
  suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate //Kontext
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Kontext
RSK, 1, 31.1
  raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /Kontext
RSK, 2, 4.2
  etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam //Kontext
ŚdhSaṃh, 2, 12, 224.1
  maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye /Kontext