Fundstellen

RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Kontext
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Kontext
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Kontext
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Kontext
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Kontext
RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Kontext
RRÅ, V.kh., 13, 8.2
  godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Kontext
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Kontext
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Kontext
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Kontext
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Kontext
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 38.2
  kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //Kontext
RRÅ, V.kh., 19, 61.1
  sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /Kontext
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Kontext
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Kontext
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Kontext
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Kontext