Fundstellen

RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Kontext
RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 10, 14.1
  dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /Kontext
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 10, 76.1
  māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /Kontext
RRS, 10, 86.2
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Kontext
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Kontext
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Kontext
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Kontext
RRS, 3, 27.1
  dugdhe nipatito gandho galitaḥ pariśudhyati /Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 4, 60.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 9, 8.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext