Fundstellen

RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Kontext
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Kontext
RCūM, 11, 14.2
  dugdhe nipatito gandho galitvā pariśudhyati //Kontext
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Kontext
RCūM, 12, 54.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCūM, 14, 49.2
  yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext