Fundstellen

ÅK, 1, 26, 57.2
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
BhPr, 1, 8, 48.2
  taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //Kontext
BhPr, 1, 8, 196.1
  yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam /Kontext
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Kontext
BhPr, 2, 3, 200.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
BhPr, 2, 3, 206.2
  yathā vastrād viniḥsrutya dugdhamadhye'khilaṃ patet /Kontext
BhPr, 2, 3, 210.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
KaiNigh, 2, 55.2
  mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //Kontext
RAdhy, 1, 15.2
  yādṛśā ca tarā dugdhe tadrūpe dve kapālike //Kontext
RAdhy, 1, 123.1
  māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /Kontext
RAdhy, 1, 243.3
  kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //Kontext
RAdhy, 1, 273.1
  kṣuṇṇaṃ rasena kumāryā dugdhena tadasaṃbhave /Kontext
RAdhy, 1, 299.1
  nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /Kontext
RAdhy, 1, 321.1
  sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /Kontext
RAdhy, 1, 322.2
  yāvad vyeti payo madhye sa śuddho gandhako bhavet //Kontext
RAdhy, 1, 324.1
  tailābho ḍhālyate dugdhaṃ jāyate śuddhagandhakaḥ /Kontext
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Kontext
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Kontext
RAdhy, 1, 414.2
  kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //Kontext
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Kontext
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Kontext
RArṇ, 10, 7.3
  yathā kāñjikasaṃsparśāt kṣīrabhāṇḍaṃ vinaśyati /Kontext
RArṇ, 11, 39.1
  mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /Kontext
RArṇ, 12, 100.1
  vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /Kontext
RArṇ, 12, 109.3
  tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Kontext
RArṇ, 12, 158.2
  payasā sahitenaiva viśvabheṣajasaṃyutam //Kontext
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Kontext
RArṇ, 12, 217.1
  ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /Kontext
RArṇ, 12, 221.2
  mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //Kontext
RArṇ, 12, 246.1
  ekaviṃśatirātreṇa kṣīrāhāro'tha yatnataḥ /Kontext
RArṇ, 12, 253.1
  ekaviṃśaddinānyevaṃ kṣīrāhāro bhavettataḥ /Kontext
RArṇ, 12, 258.2
  payasā ca samāyuktaṃ nityamevaṃ tu kārayet //Kontext
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Kontext
RArṇ, 12, 293.3
  śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //Kontext
RArṇ, 12, 294.1
  kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ /Kontext
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Kontext
RArṇ, 12, 295.2
  kṣīrāvaśeṣaṃ seveta pūrvoktaṃ labhate phalam //Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Kontext
RArṇ, 12, 311.3
  kṣīrāhāraśca jīrṇānte vajrakāyo bhavennaraḥ //Kontext
RArṇ, 12, 316.2
  bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //Kontext
RArṇ, 14, 161.2
  stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //Kontext
RArṇ, 15, 37.0
  pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 17, 8.2
  kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /Kontext
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Kontext
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Kontext
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Kontext
RArṇ, 17, 70.2
  ekīkṛtyātha saṃmardya gavyakṣīreṇa pācayet //Kontext
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Kontext
RArṇ, 17, 108.1
  ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /Kontext
RArṇ, 7, 52.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RArṇ, 7, 57.2
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Kontext
RArṇ, 7, 72.2
  gandhakaṃ śodhayet kṣīre śṛṅgaverarase tathā //Kontext
RArṇ, 7, 86.1
  taccūrṇaṃ devadeveśi mahiṣīkṣīrasaṃyutam /Kontext
RArṇ, 7, 93.2
  chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //Kontext
RArṇ, 7, 148.1
  tenaiva mākṣikaṃ tāmramajākṣīreṇa gandhakam /Kontext
RArṇ, 8, 25.3
  kṣīratailena sudhmātaṃ hemābhraṃ milati priye //Kontext
RArṇ, 8, 82.2
  kvāthe caturguṇe kṣīre tailamekaṃ sureśvari //Kontext
RājNigh, 13, 184.1
  āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam /Kontext
RājNigh, 13, 188.1
  pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /Kontext
RCint, 3, 130.2
  kvāthe caturguṇaṃ kṣīraṃ tailamekaṃ sureśvari //Kontext
RCint, 3, 218.1
  hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 4, 27.2
  rasaiḥ puṭecca lodhrasya kṣīrādekapuṭaṃ tataḥ //Kontext
RCint, 4, 44.1
  etatsarvaṃ tu saṃcūrṇya chāgadugdhena piṇḍikāḥ /Kontext
RCint, 5, 2.1
  gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ /Kontext
RCint, 5, 5.1
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet /Kontext
RCint, 5, 7.1
  vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet /Kontext
RCint, 5, 16.1
  āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ /Kontext
RCint, 6, 17.1
  sarvābhāve niṣektavyaṃ kṣīratailājyagojale /Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCint, 7, 42.1
  tāvaddadyādajādugdhaṃ yāvad vāntirna jāyate /Kontext
RCint, 7, 42.2
  ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /Kontext
RCint, 7, 67.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Kontext
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Kontext
RCint, 7, 93.1
  kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ /Kontext
RCint, 7, 117.1
  meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /Kontext
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Kontext
RCint, 8, 24.1
  śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 42.2
  yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat //Kontext
RCint, 8, 76.1
  vardhamānānupānaṃ ca gavyaṃ kṣīrottamaṃ matam /Kontext
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Kontext
RCint, 8, 112.2
  dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //Kontext
RCint, 8, 147.1
  nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /Kontext
RCint, 8, 166.1
  nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /Kontext
RCint, 8, 166.1
  nirvāpayecca dugdhe dugdhaṃ prakṣālya vāriṇā tadanu /Kontext
RCint, 8, 172.4
  jagdhvā tadamṛtasāraṃ nīraṃ vā kṣīramevānupibet /Kontext
RCint, 8, 178.1
  prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam /Kontext
RCint, 8, 184.1
  taptadugdhānupānaṃ prāyaḥ sārayati baddhakoṣṭhasya /Kontext
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Kontext
RCint, 8, 213.2
  anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //Kontext
RCint, 8, 230.2
  tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam //Kontext
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Kontext
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCint, 8, 258.1
  rātrau pibed gavāṃ kṣīraṃ kṛṣṇānāṃ ca viśeṣataḥ /Kontext
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Kontext
RCūM, 10, 17.1
  triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RCūM, 10, 34.1
  saṭaṅkaṇaṃ gavāṃ dugdhaiḥ piṣṭaṃ prapuṭitaṃ ghanam /Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 11, 8.2
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ //Kontext
RCūM, 11, 12.2
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca //Kontext
RCūM, 11, 14.2
  dugdhe nipatito gandho galitvā pariśudhyati //Kontext
RCūM, 11, 88.1
  gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /Kontext
RCūM, 12, 54.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhatastathā //Kontext
RCūM, 14, 49.2
  yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 16, 13.2
  dvitrivāraṃ paridhmānātkṣīre'kṣīramiva dhruvam //Kontext
RCūM, 16, 40.2
  payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //Kontext
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Kontext
RCūM, 5, 59.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RCūM, 5, 106.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RCūM, 5, 114.2
  samaiḥ samā ca mūṣā mṛnmahiṣīdugdhamarditā //Kontext
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Kontext
RHT, 10, 14.2
  chāgīkṣīreṇa kṛtā piṇḍī śastā hi satvavidhau //Kontext
RHT, 12, 4.2
  nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti //Kontext
RHT, 16, 3.2
  dviguṇitaraktakaṣāyaṃ kṣīreṇa caturguṇena pacet //Kontext
RHT, 17, 4.2
  mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //Kontext
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Kontext
RHT, 18, 51.2
  ekīkṛtvā puṭayetpacen mātārasenaiva //Kontext
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Kontext
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Kontext
RKDh, 1, 1, 56.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RKDh, 1, 1, 65.1
  atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /Kontext
RKDh, 1, 1, 177.1
  narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /Kontext
RKDh, 1, 1, 204.5
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ //Kontext
RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Kontext
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 10.1
  gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit /Kontext
RMañj, 3, 11.2
  ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet //Kontext
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Kontext
RMañj, 3, 63.1
  etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām /Kontext
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Kontext
RMañj, 3, 93.1
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 3, 98.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 23.1
  chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /Kontext
RMañj, 6, 37.2
  varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam //Kontext
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Kontext
RMañj, 6, 141.2
  pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam //Kontext
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Kontext
RMañj, 6, 257.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
RMañj, 6, 258.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RMañj, 6, 294.2
  godugdhadvipalenaiva madhurāhārasevinaḥ //Kontext
RMañj, 6, 299.2
  muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu //Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RMañj, 6, 332.1
  raso vidyādharo nāma godugdhaṃ ca pibedanu /Kontext
RPSudh, 1, 106.1
  kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi /Kontext
RPSudh, 1, 134.1
  karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /Kontext
RPSudh, 10, 12.1
  marditā mahiṣīkṣīre mṛttikā pakṣamātrakam /Kontext
RPSudh, 10, 18.2
  mṛtsamā mahiṣīkṣīrair divasatrayamarditā //Kontext
RPSudh, 2, 33.2
  kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ //Kontext
RPSudh, 2, 84.2
  śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //Kontext
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Kontext
RPSudh, 4, 63.1
  śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret /Kontext
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RPSudh, 6, 35.1
  ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet /Kontext
RPSudh, 6, 51.2
  tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet //Kontext
RPSudh, 6, 84.1
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RRÅ, R.kh., 2, 35.2
  kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //Kontext
RRÅ, R.kh., 2, 44.1
  narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, R.kh., 6, 14.2
  deyaṃ puṭatrayaṃ kṣīrair mardayecca puṭe puṭe //Kontext
RRÅ, R.kh., 6, 19.1
  taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ /Kontext
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Kontext
RRÅ, R.kh., 6, 19.2
  dugdhataptaṃ puṭaṃ pacyāttaptaṃ dugdhena secayet //Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 21.1
  dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ /Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 6, 37.1
  evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet /Kontext
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 31.1
  pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet /Kontext
RRÅ, R.kh., 7, 36.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
RRÅ, R.kh., 7, 49.4
  tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //Kontext
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 8, 10.2
  tālena vaṅgaṃ trividhaṃ ca lauhaṃ nārīpayo hanti ca hiṃgulena //Kontext
RRÅ, R.kh., 8, 42.1
  mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /Kontext
RRÅ, R.kh., 9, 40.1
  brahmabījas tathāśigrukvāthe gopayasāpi vā /Kontext
RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Kontext
RRÅ, V.kh., 13, 8.2
  godhūmaṃ sarṣapaṃ tulyaṃ chāgīdugdhena mardayet //Kontext
RRÅ, V.kh., 13, 52.1
  sarvaṃ mardyamajākṣīrair andhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 13, 59.1
  ebhiḥ samaṃ tu taccūrṇamajākṣīreṇa mardayet /Kontext
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Kontext
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Kontext
RRÅ, V.kh., 19, 23.2
  prasūtāyā iḍāyāstu sadyaḥ kṣīraiḥ kṣaṇāvadhi //Kontext
RRÅ, V.kh., 19, 30.1
  tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /Kontext
RRÅ, V.kh., 19, 31.2
  ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet //Kontext
RRÅ, V.kh., 19, 34.1
  kṣīraṃ tenaiva tanmardyaṃ yāmaikaṃ pūrvacūrṇakam /Kontext
RRÅ, V.kh., 19, 38.2
  kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //Kontext
RRÅ, V.kh., 19, 61.1
  sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /Kontext
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Kontext
RRÅ, V.kh., 19, 92.2
  tad bhaktaṃ śītalaṃ kṛtvā gavāṃ kṣīraiḥ prayatnataḥ //Kontext
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Kontext
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Kontext
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 82.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 147.1
  meṣīkṣīreṇa tatsarvaṃ dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Kontext
RRÅ, V.kh., 6, 78.1
  punarmṛtkharpare pacyādgokṣīreṇa samāyutam /Kontext
RRÅ, V.kh., 8, 24.2
  ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //Kontext
RRÅ, V.kh., 8, 26.1
  tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 51.1
  śvetāyāḥ śarapuṅkhāyā mūlairgokṣīragharṣitaiḥ /Kontext
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Kontext
RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 10, 14.1
  dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /Kontext
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Kontext
RRS, 10, 76.1
  māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /Kontext
RRS, 10, 86.2
  eṣāṃ dugdhair vinirdiṣṭo dugdhavargo rasādiṣu //Kontext
RRS, 11, 96.1
  dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 11, 119.1
  kaṭutumbyudbhave kande garbhe nārīpayaḥplute /Kontext
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Kontext
RRS, 11, 134.2
  rasavīryavivṛddhyarthaṃ dadhikṣīrekṣuśarkarāḥ /Kontext
RRS, 2, 17.1
  triphalākvathite cāpi gavāṃ dugdhe viśeṣataḥ /Kontext
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Kontext
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 3.3
  sarvakāmamaye ramye tīre kṣīrapayonidheḥ //Kontext
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Kontext
RRS, 3, 25.1
  sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca /Kontext
RRS, 3, 27.1
  dugdhe nipatito gandho galitaḥ pariśudhyati /Kontext
RRS, 3, 49.0
  gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //Kontext
RRS, 3, 153.1
  kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /Kontext
RRS, 3, 164.2
  vipacedāyase pātre mahiṣīkṣīrasaṃyutam //Kontext
RRS, 4, 60.2
  vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā //Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Kontext
RRS, 9, 8.1
  pārśvayor mahiṣīkṣīracūrṇamaṇḍūraphāṇitaiḥ /Kontext
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
RSK, 3, 1.1
  gandhaṃ viṣādinepālaṃ godugdhe'tha śilājatu /Kontext
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Kontext
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Kontext
ŚdhSaṃh, 2, 11, 52.2
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ //Kontext
ŚdhSaṃh, 2, 11, 60.1
  kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
ŚdhSaṃh, 2, 11, 76.2
  lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //Kontext
ŚdhSaṃh, 2, 11, 93.1
  godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /Kontext
ŚdhSaṃh, 2, 12, 14.2
  vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 15.2
  meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //Kontext
ŚdhSaṃh, 2, 12, 54.2
  pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam //Kontext
ŚdhSaṃh, 2, 12, 60.2
  bhāgaikaṃ ṭaṅkaṇaṃ dattvā gokṣīreṇa vimardayet //Kontext
ŚdhSaṃh, 2, 12, 67.2
  sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //Kontext
ŚdhSaṃh, 2, 12, 142.1
  vicūrṇyaikatra sarvāṇi godugdhenaiva sādhayet /Kontext
ŚdhSaṃh, 2, 12, 145.1
  bhāvanāṃ gavyadugdhena rasairghṛṣṭvāṭarūṣakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 150.1
  varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam /Kontext
ŚdhSaṃh, 2, 12, 172.1
  mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /Kontext
ŚdhSaṃh, 2, 12, 190.1
  triśāṇaṃ tadgavāṃ kṣīraiḥ kvāthairvā traiphalaiḥ pibet /Kontext
ŚdhSaṃh, 2, 12, 201.2
  takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //Kontext
ŚdhSaṃh, 2, 12, 202.1
  kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /Kontext
ŚdhSaṃh, 2, 12, 266.1
  godugdhadvipalenaiva madhurāhārasevakaḥ /Kontext
ŚdhSaṃh, 2, 12, 274.2
  tasyānu dvipalaṃ kṣīraṃ pibetsusthitamānasaḥ //Kontext
ŚdhSaṃh, 2, 12, 294.1
  ajāpayasi saṃsvinnaṃ yāmataḥ śuddhim āpnuyāt /Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext
ŚdhSaṃh, 2, 12, 294.2
  ajādugdhābhāvatastu gavyakṣīreṇa śodhayet //Kontext