Fundstellen

RArṇ, 12, 61.1
  pūrvauṣadhyā tu taddevi gaganaṃ medinītale /Kontext
RArṇ, 12, 146.1
  tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /Kontext
RArṇ, 12, 162.4
  bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //Kontext
RArṇ, 12, 164.1
  ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau /Kontext
RArṇ, 12, 190.2
  nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //Kontext
RArṇ, 12, 192.2
  nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate //Kontext
RArṇ, 12, 203.2
  te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ //Kontext
RArṇ, 12, 254.1
  paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām /Kontext
RArṇ, 12, 278.2
  pakṣamāsādiṣaṇmāsavedhanāni mahītale //Kontext
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Kontext
RArṇ, 13, 21.3
  tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //Kontext
RArṇ, 14, 52.2
  bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet //Kontext
RArṇ, 15, 8.1
  māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /Kontext
RArṇ, 15, 39.2
  baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati //Kontext
RArṇ, 15, 105.2
  bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //Kontext
RArṇ, 15, 155.2
  andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //Kontext
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 15, 188.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 15, 196.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 97.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 16, 105.2
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //Kontext
RArṇ, 4, 19.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RArṇ, 4, 61.2
  mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet //Kontext
RArṇ, 6, 22.2
  koṣṭhabhūmigataṃ māsaṃ jāyate rasasannibham //Kontext
RArṇ, 7, 4.1
  ye tatra patitā bhūmau kṣatādrudhirabindavaḥ /Kontext
RArṇ, 9, 14.3
  saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ //Kontext