Fundstellen

BhPr, 1, 8, 89.1
  brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraśca khalu jātitaḥ /Kontext
BhPr, 1, 8, 116.1
  viprakṣatriyaviṭśūdrabhedāt tatsyāccaturvidham /Kontext
BhPr, 1, 8, 169.2
  sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ /Kontext
BhPr, 1, 8, 170.1
  rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /Kontext
BhPr, 1, 8, 200.1
  brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ /Kontext
BhPr, 1, 8, 201.1
  rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /Kontext
RAdhy, 1, 176.3
  ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari //Kontext
RArṇ, 6, 67.2
  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //Kontext
RArṇ, 6, 75.1
  rasāyane bhavedvipro hyaṇimādiguṇapradaḥ /Kontext
RArṇ, 6, 102.2
  snuhīkṣīreṇa saṃpeṣya puṭādvipro mṛto bhavet //Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RCint, 7, 25.2
  brāhmaṇaḥ kṣatriyo vaiśyaḥ kramājjñeyaśca śūdrakaḥ //Kontext
RCint, 7, 26.1
  sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /Kontext
RCint, 7, 27.1
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RCint, 8, 95.1
  brahmaghnāśca kṛtaghnāśca krūrāścāsatyavādinaḥ /Kontext
RCint, 8, 122.2
  śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //Kontext
RCint, 8, 192.2
  nibabandha bāndhavānāmupakṛtaye ko'pi ṣaṭkarmā //Kontext
RCūM, 12, 24.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Kontext
RCūM, 15, 26.2
  anapākṛtya yo dadyāt sa vaidyo brahmahā bhavet //Kontext
RCūM, 3, 30.2
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ //Kontext
RMañj, 2, 2.1
  brahmahā sa durācārī mama drohī maheśvari /Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RMañj, 4, 9.2
  brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ //Kontext
RMañj, 4, 10.2
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RPSudh, 1, 18.1
  kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /Kontext
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Kontext
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Kontext
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Kontext
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Kontext
RPSudh, 7, 22.2
  syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //Kontext
RRÅ, R.kh., 3, 2.1
  brahmahā sa durācāro mama drohī maheśvari /Kontext
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Kontext
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Kontext
RRÅ, R.kh., 5, 31.1
  viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /Kontext
RRÅ, R.kh., 5, 32.2
  ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet //Kontext
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Kontext
RRÅ, R.kh., 5, 34.2
  etair vā vāruṇīdugdhaiḥ mriyedvaiśyo'pi vipravat //Kontext
RRÅ, R.kh., 5, 35.2
  vaṭakṣīreṇa mūṣāntarvipravacchūdramāraṇam //Kontext
RRÅ, V.kh., 1, 71.2
  harṣayed dvijadevāṃśca tarpayediṣṭadevatām //Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RRS, 11, 123.1
  arcayitvā yathāśakti devagobrāhmaṇānapi /Kontext
RRS, 4, 31.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Kontext
RRS, 7, 32.1
  nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ /Kontext
RSK, 1, 4.2
  śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ //Kontext