Fundstellen

BhPr, 2, 3, 117.2
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /Kontext
RArṇ, 15, 135.2
  dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 144.2
  tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /Kontext
RArṇ, 15, 152.0
  tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye //Kontext
RArṇ, 15, 170.1
  tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /Kontext
RCint, 3, 34.1
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhāśvāso bhavedrasaḥ /Kontext
RCint, 3, 177.2
  bhūyo gandhayutaṃ caturdaśapuṭaiḥ syādindragopāruṇaṃ tattāre laghunā puṭena dhamanenārkachavīm īhate //Kontext
RCint, 6, 28.1
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /Kontext
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Kontext
RCint, 8, 15.2
  ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //Kontext
RCint, 8, 148.1
  mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām /Kontext
RCint, 8, 149.1
  abhyaktadarvilauhaṃ sukhaduḥkhaskhalanayogi mṛdu madhyam /Kontext
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RHT, 14, 6.2
  eṣaḥ mṛtasūtarājo golakavadbhavati ca sa sukhādhmātaḥ //Kontext
RMañj, 2, 26.1
  niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /Kontext
RMañj, 6, 43.2
  ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet //Kontext
RMañj, 6, 98.1
  saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu /Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RPSudh, 3, 4.1
  niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet /Kontext
RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Kontext
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Kontext
RRÅ, R.kh., 3, 29.2
  dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //Kontext
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Kontext
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Kontext
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Kontext
RRÅ, R.kh., 8, 83.2
  golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //Kontext
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Kontext
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Kontext
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Kontext
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Kontext
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Kontext
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Kontext
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 46.2
  ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Kontext
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Kontext
RRÅ, V.kh., 20, 13.1
  ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /Kontext
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Kontext
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Kontext
RRS, 11, 118.3
  ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet //Kontext
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Kontext
RSK, 2, 38.2
  lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /Kontext
ŚdhSaṃh, 2, 12, 178.1
  jambīrāmlena tatsarvaṃ dinaṃ mardyaṃ puṭellaghu /Kontext