Fundstellen

RArṇ, 12, 36.2
  narasārarasenaiva kṣaṇād badhyeta sūtakaḥ //Kontext
RArṇ, 12, 37.1
  narasārarasaṃ dattvā dvipadīrajasā saha /Kontext
RArṇ, 12, 38.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Kontext
RArṇ, 12, 40.1
  narasārarasenaiva jīrṇe ṣaḍguṇapannage /Kontext
RArṇ, 12, 41.1
  narasārarasastanye bhāvanāḥ saptadhā pṛthak /Kontext
RArṇ, 12, 43.1
  narasārarasenaiva hanūmatyā rasena ca /Kontext
RArṇ, 12, 44.1
  narasārarase dattvā mañjiṣṭhāraktacandanam /Kontext
RArṇ, 12, 47.1
  narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /Kontext
RArṇ, 12, 50.1
  narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /Kontext
RArṇ, 12, 50.2
  taṃ rasaṃ rasakaṃ caiva tīkṣṇaṃ lohaṃ ca pannagam /Kontext
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Kontext
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Kontext
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Kontext
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Kontext
RArṇ, 12, 371.2
  śailavārikṛtasundarīrasaṃ khecarīti guṭikā nigadyate //Kontext
RArṇ, 14, 74.1
  tadrasaṃ rañjayetpaścāt tīkṣṇaśulvakapālinā /Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 131.1
  cāṇḍālī rākṣasī caiva kuṇḍagolodbhavo rasaḥ /Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Kontext