Fundstellen

RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nĀṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 38.2
  kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi //Kontext
RājNigh, 13, 39.2
  rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //Kontext
RājNigh, 13, 85.2
  dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //Kontext
RājNigh, 13, 109.2
  pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //Kontext
RājNigh, 13, 110.2
  sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //Kontext
RājNigh, 13, 155.1
  yadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte /Kontext
RājNigh, 13, 167.1
  yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca /Kontext
RājNigh, 13, 174.2
  sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //Kontext
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Kontext
RājNigh, 13, 220.1
  kurvanti ye nijaguṇena rasādhvagena nĀṝṇāṃ jarantyapi vapūṃṣi punarnavāni /Kontext