Fundstellen

RRÅ, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÅ, R.kh., 4, 22.2
  mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ //Kontext
RRÅ, R.kh., 4, 28.1
  latākarañjapatrairvāṅguṣṭhāgrena vimardayet /Kontext
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Kontext
RRÅ, R.kh., 5, 42.1
  liptvā ca badarīpatraiḥ veṣṭayitvā pure pacet /Kontext
RRÅ, R.kh., 6, 12.2
  evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe //Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 6, 33.1
  dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /Kontext
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Kontext
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 87.1
  vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /Kontext
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Kontext
RRÅ, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Kontext
RRÅ, R.kh., 9, 20.2
  ciñcāpatranibhāṃ kuryāttrividhaṃ lohapatrakam //Kontext
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, R.kh., 9, 65.2
  secayedakṣapatraiśca saptavāraṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 1, 46.1
  aśvatthapattrasadṛśayonideśena śobhitā /Kontext
RRÅ, V.kh., 1, 53.2
  vedikāyāṃ likhetsamyak tadbahiścāṣṭapattrakam //Kontext
RRÅ, V.kh., 1, 56.2
  bhūnāgaṃ śaktayaścaitāḥ ṣaṭsu pattreṣu pūjayet //Kontext
RRÅ, V.kh., 1, 58.1
  pūjyā aṣṭadaleṣvete pūrvādīśāntagāḥ kramāt /Kontext
RRÅ, V.kh., 1, 59.2
  pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //Kontext
RRÅ, V.kh., 10, 13.1
  kharparasthe drute nāge brahmabījadalāni hi /Kontext
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Kontext
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Kontext
RRÅ, V.kh., 10, 79.1
  kośātakīdalarasairbhāvayeddinasaptakam /Kontext
RRÅ, V.kh., 13, 17.1
  amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam /Kontext
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Kontext
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Kontext
RRÅ, V.kh., 15, 40.1
  alaktakena saṃsiktaṃ kārpāsapatravatkṛtam /Kontext
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Kontext
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Kontext
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 17.1
  maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /Kontext
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Kontext
RRÅ, V.kh., 19, 35.1
  rambhāgarbhadalenaiva madhyamāṃguṣṭhatarjanī /Kontext
RRÅ, V.kh., 19, 36.1
  āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ /Kontext
RRÅ, V.kh., 20, 12.2
  jalakumbhyā dalairmūṣāṃ kṛtvā tatra kṣipettu tat //Kontext
RRÅ, V.kh., 20, 71.1
  padminīpatrapuṣpābhā vijñeyā sthalapadminī /Kontext
RRÅ, V.kh., 3, 23.1
  pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRÅ, V.kh., 3, 55.3
  taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRÅ, V.kh., 3, 58.1
  patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ /Kontext
RRÅ, V.kh., 3, 99.2
  kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //Kontext
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Kontext
RRÅ, V.kh., 4, 44.2
  vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Kontext
RRÅ, V.kh., 6, 70.2
  nīlapuṣpā śvetapatrā picchilātirasā tu sā //Kontext
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 6, 119.2
  piṣṭvā kārpāsapatrāṇi tatkalkena ca lepayet //Kontext
RRÅ, V.kh., 6, 121.1
  kārpāsapatrakalkena liptvā ruddhvā puṭe pacet /Kontext
RRÅ, V.kh., 6, 123.1
  kārpāsapatrakalkena ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 7, 36.2
  bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike //Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRÅ, V.kh., 9, 14.1
  bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet /Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRÅ, V.kh., 9, 61.2
  supakvabhānupatraistu liptapatrāṇi veṣṭayet //Kontext