References

BhPr, 1, 8, 78.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Context
BhPr, 2, 3, 98.1
  gharme dhṛtvā rubūkasya patrairācchādayed budhaḥ /Context
BhPr, 2, 3, 101.1
  ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /Context
BhPr, 2, 3, 112.2
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
BhPr, 2, 3, 131.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Context
BhPr, 2, 3, 140.3
  catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //Context
RAdhy, 1, 186.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RAdhy, 1, 243.3
  kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //Context
RAdhy, 1, 378.2
  sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //Context
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Context
RAdhy, 1, 408.1
  rāhayitvātha saṃśoṣyaṃ cātape punaḥ /Context
RArṇ, 12, 115.2
  ātape mriyate tapto raso divyauṣadhībalāt //Context
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Context
RArṇ, 6, 33.2
  saptāhamātape taptam āmle kṣiptvā dinatrayam //Context
RArṇ, 6, 50.1
  mārutātapavikṣiptaṃ varjayet surasundari /Context
RArṇ, 7, 19.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RCint, 3, 39.2
  dinaikaṃ dhārayed gharme mṛtpātre vā śilodbhave //Context
RCint, 3, 60.1
  śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /Context
RCint, 3, 66.3
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Context
RCint, 5, 6.3
  cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //Context
RCint, 6, 44.2
  vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //Context
RCint, 6, 60.2
  gharme dhṛtvoruvūkasya patrairācchādayed budhaḥ //Context
RCint, 7, 22.1
  śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /Context
RCint, 7, 112.2
  amlavargayutenādau dine gharme vibhāvayet //Context
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Context
RCint, 7, 123.3
  ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //Context
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Context
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context
RCint, 8, 175.1
  atyantavātaśītātapayānasnānavegarodhādīn /Context
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Context
RCūM, 11, 27.2
  vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //Context
RCūM, 11, 44.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RCūM, 12, 38.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RCūM, 14, 225.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //Context
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Context
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Context
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Context
RMañj, 4, 13.1
  śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /Context
RMañj, 5, 60.1
  tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /Context
RMañj, 6, 72.1
  eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /Context
RMañj, 6, 97.1
  tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /Context
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Context
RMañj, 6, 185.2
  dinaṃ gharme vimardyātha golikāṃ tasya yojayet //Context
RMañj, 6, 230.2
  dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //Context
RPSudh, 1, 46.2
  sūryātape mardito 'sau dinamekaṃ śilātale /Context
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Context
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Context
RPSudh, 2, 52.2
  tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam //Context
RPSudh, 2, 63.1
  citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ /Context
RPSudh, 2, 63.2
  yāmātkharātape nityaṃ śivenoktam atisphuṭam //Context
RPSudh, 3, 61.1
  rasena sārdhaṃ hi kumārikāyā mūṣāṃ vidadhyādravigharmaśoṣitām /Context
RPSudh, 5, 65.1
  sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /Context
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Context
RPSudh, 6, 87.2
  sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //Context
RPSudh, 7, 33.2
  nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam //Context
RRÅ, R.kh., 3, 14.1
  śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /Context
RRÅ, R.kh., 4, 27.2
  kuraṇṭakarasairbhāvyam ātape mardayedrasam //Context
RRÅ, R.kh., 5, 41.1
  matkuṇānāṃ tu raktena saptadhātapaśoṣitam /Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, R.kh., 6, 38.2
  gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt //Context
RRÅ, R.kh., 7, 10.2
  saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //Context
RRÅ, R.kh., 7, 18.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam //Context
RRÅ, R.kh., 7, 33.1
  ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 34.0
  ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //Context
RRÅ, R.kh., 7, 55.2
  nālikāṃ sampuṭe baddhvā śoṣayedātape khare //Context
RRÅ, R.kh., 9, 17.2
  dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //Context
RRÅ, R.kh., 9, 19.1
  dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /Context
RRÅ, R.kh., 9, 21.1
  mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /Context
RRÅ, R.kh., 9, 22.1
  mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet /Context
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Context
RRÅ, R.kh., 9, 26.1
  dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /Context
RRÅ, R.kh., 9, 33.1
  tindūphalasya majjābhirliptvā sthāpyātape khare /Context
RRÅ, V.kh., 10, 46.1
  saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /Context
RRÅ, V.kh., 10, 54.1
  dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 60.1
  bhāvayedamlavargeṇa tridinaṃ hyātape khare /Context
RRÅ, V.kh., 10, 61.3
  daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //Context
RRÅ, V.kh., 10, 62.1
  dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /Context
RRÅ, V.kh., 10, 64.1
  gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 10, 67.1
  gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /Context
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 84.2
  śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //Context
RRÅ, V.kh., 11, 35.2
  dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet //Context
RRÅ, V.kh., 12, 11.2
  taṃ yaṃtraṃ dhārayed gharme jārito jāyate rasaḥ //Context
RRÅ, V.kh., 12, 57.2
  gharme dhāryaṃ dinaikaṃ tu caratyeva na saṃśayaḥ //Context
RRÅ, V.kh., 13, 23.1
  ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /Context
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Context
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Context
RRÅ, V.kh., 13, 64.2
  gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //Context
RRÅ, V.kh., 13, 102.1
  sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /Context
RRÅ, V.kh., 14, 3.2
  gharme vā taptakhalve vā tato grāsaṃ tu dāpayet //Context
RRÅ, V.kh., 14, 5.0
  sajambīrairdinaṃ gharme dhāritaṃ carati dhruvam //Context
RRÅ, V.kh., 14, 12.1
  dattvā tato'mlavargeṇa gharme mardyaṃ dināvadhi /Context
RRÅ, V.kh., 15, 96.1
  gharme dinatrayaṃ yāvat śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Context
RRÅ, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Context
RRÅ, V.kh., 16, 9.2
  tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam //Context
RRÅ, V.kh., 16, 43.2
  bhāvayetsaptadhā gharme paścāttatsamakāṃcane //Context
RRÅ, V.kh., 17, 2.2
  gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ //Context
RRÅ, V.kh., 17, 6.1
  ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 17, 7.1
  amlavargeṇa patrāṇi kṣiped gharme dinatrayam /Context
RRÅ, V.kh., 17, 8.2
  liptvā liptvā kṣiped gharme kāṃsyapātre viśoṣayet //Context
RRÅ, V.kh., 17, 15.2
  sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam //Context
RRÅ, V.kh., 17, 16.2
  mardayedbhāvayed gharme tato dārvī suvarcalam //Context
RRÅ, V.kh., 17, 19.2
  snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet //Context
RRÅ, V.kh., 17, 30.2
  bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //Context
RRÅ, V.kh., 17, 53.2
  lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //Context
RRÅ, V.kh., 17, 56.2
  saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /Context
RRÅ, V.kh., 17, 68.2
  saptāhānnātra saṃdehaḥ khare gharme dravatyalam //Context
RRÅ, V.kh., 18, 4.1
  sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /Context
RRÅ, V.kh., 18, 151.1
  dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt /Context
RRÅ, V.kh., 19, 20.1
  sūryakāntenāpareṇa chāditaṃ gharmadhāritam /Context
RRÅ, V.kh., 19, 70.2
  śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //Context
RRÅ, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Context
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Context
RRÅ, V.kh., 19, 118.2
  ghanībhūtaṃ bhavedyāvattāvad gharme pracālayet /Context
RRÅ, V.kh., 19, 128.2
  ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //Context
RRÅ, V.kh., 19, 130.1
  mṛtpātre dhārayed gharme ramye vā kācabhājane /Context
RRÅ, V.kh., 20, 140.1
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /Context
RRÅ, V.kh., 20, 140.2
  śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //Context
RRÅ, V.kh., 3, 44.1
  vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /Context
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Context
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Context
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Context
RRÅ, V.kh., 3, 78.1
  etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /Context
RRÅ, V.kh., 3, 94.2
  bhāvayedamlavargeṇa tīvragharme dināvadhi //Context
RRÅ, V.kh., 3, 107.1
  bhāvayedātape tīvre tatkalkena vilepya ca /Context
RRÅ, V.kh., 4, 13.2
  bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //Context
RRÅ, V.kh., 4, 14.2
  palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //Context
RRÅ, V.kh., 4, 20.2
  gharme mṛtkharpare sūtaṃ kṣipet kiṃcic ca gandhakam //Context
RRÅ, V.kh., 4, 24.1
  ātape trīṇi vārāṇi tato jāraṇamārabhet /Context
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Context
RRÅ, V.kh., 5, 8.2
  meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //Context
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Context
RRÅ, V.kh., 6, 19.2
  yāmānte śoṣayedgharme punarmardya ca śoṣayet //Context
RRÅ, V.kh., 6, 29.2
  tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //Context
RRÅ, V.kh., 6, 31.1
  krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /Context
RRÅ, V.kh., 7, 2.2
  śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet //Context
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Context
RRÅ, V.kh., 7, 33.2
  dinatrayaṃ khare gharme śuktau vā nālikeraje //Context
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Context
RRÅ, V.kh., 7, 111.2
  gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake //Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRÅ, V.kh., 8, 134.2
  tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //Context
RRÅ, V.kh., 9, 50.2
  saptadhā bhāvayed gharme somavallyā dravairdinam //Context
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Context
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Context
RRS, 11, 96.2
  sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //Context
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Context
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Context
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Context
RRS, 3, 87.2
  tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 4, 43.1
  nīlajyotirlatākande ghṛṣṭaṃ gharme viśoṣitam /Context
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Context
RRS, 5, 94.2
  mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //Context
RRS, 5, 158.1
  śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /Context
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Context
RRS, 5, 234.2
  tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /Context
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Context
RSK, 2, 43.2
  trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //Context
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Context
RSK, 2, 45.2
  triṃśaddināni gharme tu tato vāritaraṃ bhavet //Context
ŚdhSaṃh, 2, 11, 50.1
  gharme dhṛtvā rubūkasya patrairācchādayedbudhaḥ /Context
ŚdhSaṃh, 2, 11, 58.1
  bhāvayedātape tīvre vimalā śudhyati dhruvam /Context
ŚdhSaṃh, 2, 11, 71.1
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /Context
ŚdhSaṃh, 2, 11, 93.2
  ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //Context
ŚdhSaṃh, 2, 11, 95.2
  sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //Context
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Context
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Context
ŚdhSaṃh, 2, 12, 158.1
  saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /Context
ŚdhSaṃh, 2, 12, 277.1
  tataḥ kanyādravair gharme tridinaṃ parimardayet /Context
ŚdhSaṃh, 2, 12, 279.1
  uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /Context
ŚdhSaṃh, 2, 12, 280.1
  saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /Context
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Context