Fundstellen

RPSudh, 1, 136.1
  kalkametad hi madhye sūtaṃ nidhāpayet /Kontext
RPSudh, 10, 45.2
  gartamadhye nidhāyātha giriṇḍāni ca nikṣipet /Kontext
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Kontext
RPSudh, 2, 15.2
  māsatrayapramāṇena pācayedannamadhyataḥ //Kontext
RPSudh, 2, 47.2
  lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam //Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Kontext
RPSudh, 7, 65.3
  tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //Kontext