Fundstellen

RRÅ, R.kh., 3, 22.2
  kumārīdalamadhyasthaṃ kṛtvā sūtreṇa veṣṭayet //Kontext
RRÅ, R.kh., 9, 10.1
  asminmadhye lauhapattraṃ taptaṃ taptaṃ dvisaptadhā /Kontext
RRÅ, V.kh., 18, 126.2
  drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet /Kontext
RRÅ, V.kh., 19, 116.1
  tatpādaṃ rajanī cātha tasminmadhye vinikṣipet /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 8, 101.1
  tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam /Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext