References

BhPr, 2, 3, 117.3
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
RAdhy, 1, 200.2
  tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //Context
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Context
RAdhy, 1, 417.1
  tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /Context
RAdhy, 1, 469.1
  madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /Context
RAdhy, 1, 470.1
  kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /Context
RAdhy, 1, 472.2
  madhuyuktikrameṇaiva pañcadhā svedayed guṭīm //Context
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Context
RArṇ, 12, 19.1
  valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /Context
RArṇ, 12, 194.3
  āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //Context
RArṇ, 12, 222.1
  pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 297.1
  lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ /Context
RArṇ, 12, 298.1
  avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /Context
RArṇ, 12, 308.2
  madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //Context
RArṇ, 12, 310.1
  śailībhūtaṃ kulatthaṃ vā bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 316.1
  kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /Context
RArṇ, 12, 325.1
  dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 355.2
  ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //Context
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Context
RArṇ, 12, 372.1
  śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /Context
RArṇ, 13, 25.2
  trikaṭutriphalāyuktaṃ ghṛtena madhunā saha /Context
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Context
RArṇ, 14, 152.1
  kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /Context
RArṇ, 15, 35.1
  kṛṣṇābhrakeṇa sahitaṃ madhusarpiryutaṃ ca yat /Context
RArṇ, 15, 105.1
  gandhakaṃ madhusaṃyuktaṃ harabījena marditam /Context
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Context
RArṇ, 16, 33.1
  taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /Context
RArṇ, 16, 83.2
  trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //Context
RArṇ, 16, 85.2
  triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //Context
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Context
RArṇ, 17, 33.1
  hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Context
RArṇ, 17, 108.1
  ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /Context
RArṇ, 17, 113.1
  madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /Context
RArṇ, 17, 114.1
  madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /Context
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Context
RArṇ, 6, 60.1
  jīrṇavastre vinikṣipya madhusarpiryutaṃ puṭet /Context
RArṇ, 6, 136.2
  māhiṣe navanīte ca sakṣaudraṃ piṇḍitaṃ tataḥ /Context
RArṇ, 7, 10.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RArṇ, 7, 54.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RArṇ, 7, 76.1
  vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /Context
RCint, 3, 200.2
  ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet //Context
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Context
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Context
RCint, 4, 15.1
  ghṛtena madhunā lihyātkṣetrīkaraṇamuttamam /Context
RCint, 4, 28.1
  dadhnā ghṛtena madhunā svacchayā sitayā tathā /Context
RCint, 5, 13.2
  trivāraṃ kṣaudratulyaṃ tu jāyate gandhakavarjitam //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Context
RCint, 6, 65.1
  madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /Context
RCint, 6, 77.1
  madhvāmalakacūrṇaṃ tu suvarṇaṃ ceti tattrayam /Context
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Context
RCint, 7, 100.3
  tutthaṃ śuddhaṃ bhavetkṣaudre puṭitaṃ vā viśeṣataḥ //Context
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Context
RCint, 8, 15.2
  ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //Context
RCint, 8, 18.2
  kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //Context
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Context
RCint, 8, 75.2
  ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt //Context
RCint, 8, 169.2
  dattvā madhvanurūpaṃ tadanu ghṛtaṃ yojayed adhikam //Context
RCint, 8, 170.2
  bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa //Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCint, 8, 257.2
  saṃyojya madhunāloḍya vimardyedaṃ bhajetsadā //Context
RCint, 8, 271.1
  saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /Context
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Context
RCūM, 10, 46.2
  madhutailavasājyeṣu drāvitaṃ parivāpitam //Context
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Context
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 82.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Context
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Context
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RCūM, 14, 158.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Context
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Context
RCūM, 16, 54.1
  viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /Context
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Context
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Context
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Context
RHT, 10, 13.1
  kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /Context
RHT, 12, 7.1
  madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /Context
RHT, 18, 35.2
  gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā //Context
RHT, 18, 72.2
  saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca //Context
RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Context
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Context
RMañj, 3, 35.2
  māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ //Context
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Context
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Context
RMañj, 3, 77.1
  otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak /Context
RMañj, 5, 55.2
  triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Context
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Context
RMañj, 6, 16.1
  pippalīdaśakairvāpi madhunā lehayed budhaḥ /Context
RMañj, 6, 22.1
  markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām /Context
RMañj, 6, 31.2
  guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam //Context
RMañj, 6, 39.2
  daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ /Context
RMañj, 6, 46.2
  dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye //Context
RMañj, 6, 114.1
  dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /Context
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Context
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Context
RMañj, 6, 163.2
  rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet //Context
RMañj, 6, 170.1
  madhunā lehayeccānu kuṭajasya phalatvacam /Context
RMañj, 6, 184.2
  māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye //Context
RMañj, 6, 194.1
  hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ /Context
RMañj, 6, 197.1
  māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /Context
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Context
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Context
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
RMañj, 6, 238.2
  dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut //Context
RMañj, 6, 266.1
  bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā /Context
RMañj, 6, 269.2
  vākucītailakarṣaikaṃ sakṣaudramanupāyayet //Context
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Context
RMañj, 6, 277.1
  pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /Context
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Context
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Context
RMañj, 6, 331.2
  vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet //Context
RPSudh, 1, 124.2
  bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam //Context
RPSudh, 2, 105.1
  kumārī meghanādā ca madhusaiṃdhavasaṃyutā /Context
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Context
RPSudh, 3, 43.1
  anupāne prayoktavyā triphalākṣaudrasaṃyutā /Context
RPSudh, 3, 44.2
  bhakṣitā madhunā sārdhaṃ sarvajvaravināśinī //Context
RPSudh, 3, 45.1
  kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /Context
RPSudh, 4, 33.1
  śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam /Context
RPSudh, 4, 44.1
  lehayenmadhusaṃyuktam anupānair yathocitaiḥ /Context
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Context
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Context
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Context
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Context
RPSudh, 5, 46.1
  kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /Context
RPSudh, 5, 46.2
  madhutailavasājyeṣu daśavārāṇi ḍhālayet //Context
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Context
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Context
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Context
RPSudh, 6, 67.2
  varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage //Context
RRÅ, R.kh., 3, 38.2
  saindhavaṃ śvetavarṣābhūḥ sāmbharaṃ hiṃgu mākṣikam //Context
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Context
RRÅ, R.kh., 7, 15.0
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Context
RRÅ, R.kh., 8, 23.1
  tritayaṃ madhunājyena militaṃ golakīkṛtam /Context
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Context
RRÅ, V.kh., 11, 31.2
  svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu //Context
RRÅ, V.kh., 12, 20.1
  tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /Context
RRÅ, V.kh., 13, 7.1
  gokṣīraṃ paṃcalavaṇaṃ sarpavṛścikaviṣaṃ madhu /Context
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Context
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Context
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Context
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Context
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Context
RRÅ, V.kh., 13, 70.2
  mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam /Context
RRÅ, V.kh., 14, 61.2
  tatastena śatāṃśena madhunāktena lepayet //Context
RRÅ, V.kh., 15, 54.1
  sakṣaudraṃ pūrvasūtena dvātriṃśāṃśena tatpunaḥ /Context
RRÅ, V.kh., 15, 106.1
  lepayenmadhunāktena sahasrāṃśena tatpunaḥ /Context
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 19, 129.2
  kṣaudraṃ niṣkatrayaṃ yojyaṃ sarvamekatra lolayet //Context
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Context
RRÅ, V.kh., 20, 110.2
  tilatailam ajākṣīraṃ kṣaudraṃ ca tulyatulyakam //Context
RRÅ, V.kh., 3, 81.1
  trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam /Context
RRÅ, V.kh., 4, 52.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 66.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 73.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 76.1
  tenaiva tārapatrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 79.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 86.1
  tenaiva madhunoktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 89.1
  tena tārasya patrāṇi madhuliptāni lepayet /Context
RRÅ, V.kh., 4, 115.1
  kṣaudrayuktena tenaiva tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 134.1
  tenaiva madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 4, 141.1
  madhunā yāmamātraṃ tu tena lepaṃ tu kārayet /Context
RRÅ, V.kh., 4, 144.2
  pūrvavat kārayetpaścānmadhunā saha miśrayet //Context
RRÅ, V.kh., 4, 151.1
  tenaiva madhunāktena tārāriṣṭaṃ pralepayet /Context
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Context
RRÅ, V.kh., 5, 4.1
  ādāya madhunā peṣyaṃ yāmamātraṃ prayatnataḥ /Context
RRÅ, V.kh., 5, 12.1
  tenaiva madhunāktena śuddhaṃ hāṭakapatrakam /Context
RRÅ, V.kh., 6, 12.2
  marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //Context
RRÅ, V.kh., 6, 77.2
  sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam //Context
RRÅ, V.kh., 6, 87.2
  piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //Context
RRÅ, V.kh., 7, 47.2
  tenaiva śatabhāgena kṣaudreṇa saha peṣayet //Context
RRÅ, V.kh., 7, 53.1
  candrārkaśatabhāgena madhunāktena tena vai /Context
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Context
RRÅ, V.kh., 7, 62.2
  āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet //Context
RRÅ, V.kh., 7, 63.1
  anena madhuyuktena tārapatrāṇi lepayet /Context
RRÅ, V.kh., 7, 81.2
  ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //Context
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Context
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Context
RRÅ, V.kh., 9, 7.1
  bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /Context
RRÅ, V.kh., 9, 64.1
  madhunā mardayetkiṃcit tatastena śatāṃśataḥ /Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Context
RRÅ, V.kh., 9, 96.2
  anena śatamāṃśena caṃdrārkaṃ madhunā saha //Context
RRS, 10, 70.0
  ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //Context
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Context
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Context
RRS, 2, 36.1
  madhutailavasājyeṣu drāvitaṃ parivāpitam /Context
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Context
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RRS, 2, 87.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /Context
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Context
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RRS, 3, 59.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RRS, 3, 78.1
  madhutulye ghanībhūte kaṣāye brahmamūlaje /Context
RRS, 3, 80.1
  kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /Context
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 5, 60.2
  pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //Context
RRS, 5, 137.2
  triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //Context
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RRS, 5, 187.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Context
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RSK, 2, 46.1
  lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /Context
RSK, 2, 56.1
  samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /Context
RSK, 3, 6.2
  lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //Context
ŚdhSaṃh, 2, 11, 59.2
  puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //Context
ŚdhSaṃh, 2, 11, 77.2
  yavāstiktā ghṛtaṃ kṣaudraṃ yathālābhaṃ vicūrṇayet //Context
ŚdhSaṃh, 2, 12, 64.1
  kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /Context
ŚdhSaṃh, 2, 12, 77.1
  uśīravāsakakvāthaṃ dadyātsamadhuśarkaram /Context
ŚdhSaṃh, 2, 12, 78.1
  agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /Context
ŚdhSaṃh, 2, 12, 79.2
  śūle'jīrṇe tathā kṛṣṇā madhuyuktā jvare hitā //Context
ŚdhSaṃh, 2, 12, 82.1
  madhunā lehayecchardihikkākopopaśāntaye /Context
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Context
ŚdhSaṃh, 2, 12, 95.1
  sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /Context
ŚdhSaṃh, 2, 12, 105.1
  madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā /Context
ŚdhSaṃh, 2, 12, 119.1
  madhunā lehayeccānu kuṭajasya phalaṃ tvacam /Context
ŚdhSaṃh, 2, 12, 133.2
  rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //Context
ŚdhSaṃh, 2, 12, 134.1
  madhvārdrakarasaṃ cānupibed agnivivṛddhaye /Context
ŚdhSaṃh, 2, 12, 147.2
  guñjādvayaṃ dadītāsya madhunā sarvamehanut //Context
ŚdhSaṃh, 2, 12, 152.1
  daśapippalikākṣaudrair ekonatriṃśadūṣaṇaiḥ /Context
ŚdhSaṃh, 2, 12, 160.1
  triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet /Context
ŚdhSaṃh, 2, 12, 161.2
  saṃcūrṇya loḍayetkṣaudrairbhakṣyaṃ niṣkadvayaṃ dvayam //Context
ŚdhSaṃh, 2, 12, 163.2
  amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //Context
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Context
ŚdhSaṃh, 2, 12, 182.2
  catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //Context
ŚdhSaṃh, 2, 12, 199.2
  dviguñjo lihyate kṣaudraiḥ suptimaṇḍalakuṣṭhanut //Context
ŚdhSaṃh, 2, 12, 205.2
  triṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Context
ŚdhSaṃh, 2, 12, 214.2
  niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //Context
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Context
ŚdhSaṃh, 2, 12, 217.1
  saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /Context
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Context
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Context
ŚdhSaṃh, 2, 12, 258.1
  rasaṃ vajrakapāṭākhyaṃ śāṇaikaṃ madhunā lihet /Context
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Context
ŚdhSaṃh, 2, 12, 286.2
  pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ //Context
ŚdhSaṃh, 2, 12, 287.2
  aṇḍavṛddhiṃ jayedetacchinnāsattvamadhuplutam //Context