Fundstellen

ÅK, 1, 25, 90.2
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ //Kontext
ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
ÅK, 1, 26, 236.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam /Kontext
BhPr, 2, 3, 155.1
  dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ /Kontext
RAdhy, 1, 179.1
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /Kontext
RAdhy, 1, 223.1
  gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /Kontext
RAdhy, 1, 398.2
  yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam //Kontext
RAdhy, 1, 411.1
  daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /Kontext
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Kontext
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Kontext
RAdhy, 1, 446.1
  veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam /Kontext
RAdhy, 1, 455.2
  ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //Kontext
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Kontext
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Kontext
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Kontext
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Kontext
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Kontext
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Kontext
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Kontext
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Kontext
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Kontext
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Kontext
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Kontext
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Kontext
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Kontext
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Kontext
RArṇ, 15, 36.2
  melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam //Kontext
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Kontext
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Kontext
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Kontext
RājNigh, 13, 211.1
  snigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 3, 23.2
  rasasya mānāniyamāt kathituṃ naiva śakyate //Kontext
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Kontext
RCint, 3, 162.1
  bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /Kontext
RCint, 3, 193.2
  sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā //Kontext
RCint, 3, 194.1
  guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 65.2
  ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /Kontext
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RCint, 7, 29.1
  yavāṣṭakaṃ bhavedyāvadabhyastaṃ tilamātrayā /Kontext
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Kontext
RCint, 7, 32.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Kontext
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RCint, 7, 33.2
  yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RCint, 7, 114.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCint, 7, 114.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCint, 7, 114.3
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Kontext
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Kontext
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Kontext
RCint, 8, 72.1
  tanmānaṃ triphalāyāśca palenādhikam āharet /Kontext
RCint, 8, 159.2
  tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //Kontext
RCint, 8, 159.2
  tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam //Kontext
RCint, 8, 168.1
  daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /Kontext
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Kontext
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Kontext
RCint, 8, 242.1
  śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /Kontext
RCūM, 10, 11.1
  snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /Kontext
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Kontext
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 10, 105.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaśca triphalākaṭutrayaghṛtairvallena tulyaṃ bhajet /Kontext
RCūM, 11, 55.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RCūM, 11, 56.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RCūM, 11, 75.2
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā //Kontext
RCūM, 11, 99.1
  sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCūM, 11, 99.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RCūM, 12, 44.3
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RCūM, 14, 10.1
  ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 14, 16.2
  drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam //Kontext
RCūM, 14, 61.2
  tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam //Kontext
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Kontext
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Kontext
RCūM, 14, 145.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RCūM, 14, 158.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Kontext
RCūM, 14, 172.1
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RCūM, 14, 188.2
  ravakān rājikātulyān reṇūnapi bharānvitān //Kontext
RCūM, 14, 209.1
  bindumātreṇa tailena śuddho guñjāmito rasaḥ /Kontext
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Kontext
RCūM, 15, 68.1
  kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ /Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 16, 35.1
  yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /Kontext
RCūM, 16, 41.1
  dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram /Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Kontext
RCūM, 16, 62.1
  ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ /Kontext
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Kontext
RCūM, 16, 97.1
  samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /Kontext
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Kontext
RCūM, 4, 50.2
  niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //Kontext
RCūM, 4, 91.1
  iyanmānasya sūtasya grāsadravyātmikā mitiḥ /Kontext
RCūM, 5, 72.1
  tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ /Kontext
RCūM, 5, 161.1
  ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam /Kontext
RHT, 15, 13.1
  iti baddho rasarājo guñjāmātropayojito nityam /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RHT, 18, 32.1
  tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam /Kontext
RHT, 18, 52.2
  liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //Kontext
RHT, 18, 55.2
  hemasamena ca militaṃ mātrātulyaṃ bhavetkanakam //Kontext
RHT, 18, 57.1
  hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva /Kontext
RHT, 2, 4.2
  rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam //Kontext
RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Kontext
RMañj, 2, 16.1
  palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam /Kontext
RMañj, 3, 89.2
  sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //Kontext
RMañj, 3, 89.2
  sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //Kontext
RMañj, 3, 90.1
  pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /Kontext
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Kontext
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Kontext
RMañj, 4, 18.2
  yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //Kontext
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RMañj, 4, 19.2
  yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān //Kontext
RMañj, 6, 44.0
  imaṃ navajvare dadyānmāṣamātraṃ rasasya tu //Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 81.1
  sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret /Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 119.1
  mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 151.2
  māṣamātraraso deyo madhunā maricaiḥ saha //Kontext
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Kontext
RMañj, 6, 192.1
  pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam /Kontext
RMañj, 6, 197.1
  māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 212.0
  rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ //Kontext
RMañj, 6, 214.1
  māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /Kontext
RMañj, 6, 219.1
  niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /Kontext
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Kontext
RMañj, 6, 239.1
  vākucī caiva dārū ca karṣamātraṃ vicūrṇitam /Kontext
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Kontext
RMañj, 6, 269.1
  niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ /Kontext
RMañj, 6, 276.1
  daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet /Kontext
RMañj, 6, 280.1
  lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā /Kontext
RMañj, 6, 288.2
  lohaṃ ca kramavṛddhāni kuryādetāni mātrayā //Kontext
RMañj, 6, 318.1
  ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ /Kontext
RMañj, 6, 321.2
  lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet //Kontext
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Kontext
RMañj, 6, 337.1
  māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram /Kontext
RPSudh, 1, 86.2
  mānaṃ mānavihīnena kartuṃ kena na śakyate //Kontext
RPSudh, 1, 104.2
  bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam //Kontext
RPSudh, 1, 162.1
  yāvanmānena lohasya gadyāṇe vedhakṛdbhavet /Kontext
RPSudh, 1, 162.2
  tāvanmānena dehasya bhakṣito rogahā bhavet //Kontext
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Kontext
RPSudh, 1, 164.1
  eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /Kontext
RPSudh, 10, 48.2
  māṇikādvayamānena govaraṃ puṭamucyate //Kontext
RPSudh, 10, 52.1
  govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Kontext
RPSudh, 2, 72.2
  tānyeva kolamātrāṇi palamātraṃ tu sūtakam //Kontext
RPSudh, 2, 93.2
  bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet //Kontext
RPSudh, 4, 50.1
  lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /Kontext
RPSudh, 4, 53.2
  sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān //Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RPSudh, 4, 81.2
  karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet //Kontext
RPSudh, 4, 93.1
  yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /Kontext
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Kontext
RPSudh, 5, 54.2
  taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ //Kontext
RPSudh, 5, 67.1
  mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /Kontext
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Kontext
RPSudh, 5, 98.1
  samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 5, 131.2
  māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam //Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RPSudh, 6, 16.2
  śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //Kontext
RPSudh, 6, 60.2
  yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ //Kontext
RPSudh, 6, 72.2
  śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //Kontext
RPSudh, 6, 73.0
  pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 15.1
  nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /Kontext
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Kontext
RRÅ, R.kh., 3, 4.2
  gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet //Kontext
RRÅ, R.kh., 4, 24.1
  saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 7, 46.1
  dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet /Kontext
RRÅ, R.kh., 9, 43.2
  ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam //Kontext
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Kontext
RRÅ, V.kh., 1, 45.1
  saṃkīrṇaradanā pīnastanabhāreṇa cānatā /Kontext
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Kontext
RRÅ, V.kh., 12, 3.2
  karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //Kontext
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Kontext
RRÅ, V.kh., 14, 2.1
  svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /Kontext
RRÅ, V.kh., 14, 18.2
  kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 15, 85.2
  dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //Kontext
RRÅ, V.kh., 15, 97.1
  gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /Kontext
RRÅ, V.kh., 15, 97.1
  gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /Kontext
RRÅ, V.kh., 16, 42.1
  raktavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ palamātrakam /Kontext
RRÅ, V.kh., 16, 77.1
  pacetsaptapuṭairevaṃ tadbhasma palamātrakam /Kontext
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRÅ, V.kh., 19, 52.1
  palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet /Kontext
RRÅ, V.kh., 19, 93.1
  niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /Kontext
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Kontext
RRÅ, V.kh., 20, 31.1
  nāgaṃ tāraṃ samaṃ drāvyaṃ taccūrṇaṃ palamātrakam /Kontext
RRÅ, V.kh., 20, 119.1
  grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Kontext
RRÅ, V.kh., 4, 17.2
  śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet //Kontext
RRÅ, V.kh., 4, 24.2
  dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet //Kontext
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 78.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 4, 91.1
  caturdhā vimalā śuddhā teṣvekā palamātrakam /Kontext
RRÅ, V.kh., 4, 108.2
  kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam //Kontext
RRÅ, V.kh., 4, 143.1
  pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā /Kontext
RRÅ, V.kh., 5, 32.2
  niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet //Kontext
RRÅ, V.kh., 5, 33.1
  ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet /Kontext
RRÅ, V.kh., 7, 66.2
  śuddhāni nāgapatrāṇi samamānena lepayet //Kontext
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Kontext
RRÅ, V.kh., 8, 60.1
  mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet /Kontext
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Kontext
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Kontext
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Kontext
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext
RSK, 2, 46.1
  lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /Kontext
ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Kontext
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Kontext
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Kontext
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Kontext
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Kontext
ŚdhSaṃh, 2, 12, 111.2
  ekonatriṃśadunmānamaricaiḥ saha dīyate //Kontext
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Kontext
ŚdhSaṃh, 2, 12, 125.1
  tāvanmātro raso deyo mūrchite saṃnipātini /Kontext
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Kontext
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Kontext
ŚdhSaṃh, 2, 12, 200.1
  vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet /Kontext
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Kontext
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Kontext
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Kontext
ŚdhSaṃh, 2, 12, 243.1
  pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /Kontext
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Kontext
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Kontext
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Kontext