Fundstellen

RCint, 2, 2.0
  avyabhicaritavyādhighātakatvaṃ mūrcchanā //Kontext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Kontext
RCint, 3, 49.2
  ṣaḍguṇe gandhake jīrṇe sarvarogaharo rasaḥ /Kontext
RCint, 3, 185.2
  recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye //Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 3, 220.2
  evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //Kontext
RCint, 4, 20.2
  mriyate nātra sandehaḥ sarvarogeṣu yojayet //Kontext
RCint, 4, 29.1
  sarvarogaharaṃ vyoma jāyate yogavāhakam /Kontext
RCint, 4, 33.2
  drave jīrṇe samādāya sarvarogeṣu yojayet //Kontext
RCint, 5, 23.1
  śuddhagandho haredrogānkuṣṭhamṛtyujvarādikān /Kontext
RCint, 6, 2.2
  vinighnanti jarāvyādhīn rasayuktāni kiṃ punaḥ //Kontext
RCint, 6, 16.1
  tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /Kontext
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Kontext
RCint, 6, 74.1
  sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ /Kontext
RCint, 6, 82.2
  rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //Kontext
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Kontext
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Kontext
RCint, 7, 5.1
  hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /Kontext
RCint, 7, 7.0
  jvarādisarvarogaghnaḥ kandaḥ saikatamucyate //Kontext
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Kontext
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Kontext
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Kontext
RCint, 7, 26.1
  sarvarogaharo vipraḥ kṣatriyo rasavādakṛt /Kontext
RCint, 7, 26.2
  vaiśyo'pi rogahartā syācchūdraḥ sarvatra ninditaḥ //Kontext
RCint, 7, 27.1
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RCint, 7, 27.2
  vaiśyo vyādhiṣu sarveṣu sarpadaṃṣṭre ca śūdrakaḥ //Kontext
RCint, 7, 28.2
  caturmāse haredrogān kuṣṭhalūtādikānapi //Kontext
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Kontext
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Kontext
RCint, 7, 35.1
  dātavyaṃ sarvarogeṣu ghṛtāśini hitāśini /Kontext
RCint, 7, 55.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Kontext
RCint, 7, 111.1
  kāsīsaṃ śītalaṃ snigdhaṃ śvitranetrarujāpaham /Kontext
RCint, 8, 10.1
  same gandhe tu rogaghno dviguṇe rājayakṣmanut /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 26.2
  na vikārāya bhavati sādhakendrasya vatsarāt //Kontext
RCint, 8, 28.2
  samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ /Kontext
RCint, 8, 28.2
  samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ /Kontext
RCint, 8, 29.2
  trighasraṃ kṣaudrahaviṣā vilīḍho māṣaiko dalayati samastaṃ gadagaṇam //Kontext
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Kontext
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Kontext
RCint, 8, 36.1
  rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam /Kontext
RCint, 8, 38.1
  dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 43.1
  lauhe pātre pācayitvā tu deyaṃ śuṣke pāṇḍau kāmale pittaroge /Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 45.2
  dadyāttattadroganāśāya pathyaṃ tattadroge kīrtitaṃ yattadeva //Kontext
RCint, 8, 48.2
  guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet /Kontext
RCint, 8, 48.3
  rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //Kontext
RCint, 8, 50.2
  tadguñjā sarvarogeṣu parṇakhaṇḍikayā saha //Kontext
RCint, 8, 78.1
  gulmākṣipāṇḍurogāṃśca tandrālasyamarocakam /Kontext
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Kontext
RCint, 8, 144.1
  puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /Kontext
RCint, 8, 167.1
  nānāvidharukśāntyai puṣṭyai kāntyai śivaṃ samabhyarcya /Kontext
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Kontext
RCint, 8, 190.2
  saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //Kontext
RCint, 8, 203.1
  śūlāmlapittaśvayathugrahaṇīyakṣmādikukṣirogeṣu /Kontext
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Kontext
RCint, 8, 209.2
  nāḍīvraṇaṃ vraṇaṃ ghoraṃ gudāmayabhagandaram //Kontext
RCint, 8, 212.2
  sarvaśūlaṃ śiraḥśūlaṃ strīṇāṃ gadaniṣūdanam //Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 245.1
  pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCint, 8, 245.2
  kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Kontext
RCint, 8, 258.2
  saṃvatsarājjarāmṛtyurogajālaṃ nivārayet //Kontext
RCint, 8, 271.2
  etadrasāyanavaraṃ sarvarogeṣu yojayet //Kontext
RCint, 8, 273.2
  kuṣṭhamaṣṭādaśavidhaṃ pāṇḍurogān pramehakān //Kontext
RCint, 8, 275.1
  apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /Kontext