Fundstellen

RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Kontext
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Kontext
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Kontext
RArṇ, 15, 143.2
  piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //Kontext
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Kontext
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Kontext
RArṇ, 15, 154.2
  atha tārakapiṣṭaṃ ca samasūtena kārayet //Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 158.1
  srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Kontext
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Kontext
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 79.3
  udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //Kontext