Fundstellen

ÅK, 1, 25, 84.2
  svarūpasya vināśena piṣṭitvāpādanaṃ hi yat //Kontext
RAdhy, 1, 52.1
  tāvat saṃmardayed yāvat pīṭhī syān mṛkṣaṇopamā /Kontext
RAdhy, 1, 64.1
  pattrāṇi tāmrasya laghūni piṣṭīṃ kṛtvā rasena triguṇena bhāṇḍe /Kontext
RAdhy, 1, 65.2
  dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //Kontext
RAdhy, 1, 66.1
  tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /Kontext
RAdhy, 1, 326.2
  vidhinaivaṃ muhuḥ kāryā pīṭhā gandhakasūtayoḥ //Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 330.2
  piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //Kontext
RAdhy, 1, 333.1
  tanmadhye caikagadyāṇe pīṭhīcūrṇe niveśite /Kontext
RAdhy, 1, 334.1
  iti gandhakajā pīṭhī catuḥṣaṣṭyaṃśavedhikā /Kontext
RAdhy, 1, 374.2
  gāndhikīha drutiḥ pīṭhī catuḥṣaṣṭipravedhikā //Kontext
RAdhy, 1, 394.2
  tataḥ sā pīṭhikā jātā sūtatālakasaṃbhavā //Kontext
RAdhy, 1, 395.1
  sthālikāyāṃ ca tāṃ pīṭhīṃ kāṃjikaṃ lavaṇānvitam /Kontext
RAdhy, 1, 396.2
  svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //Kontext
RAdhy, 1, 397.1
  pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /Kontext
RAdhy, 1, 397.2
  mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //Kontext
RAdhy, 1, 398.2
  yāvat hi sā pīṭhī tat taulyaṃ śuddharūpyakam //Kontext
RAdhy, 1, 410.1
  vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ /Kontext
RArṇ, 10, 25.1
  rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate /Kontext
RArṇ, 10, 55.1
  tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane /Kontext
RArṇ, 11, 18.1
  taptakhallakṛtā piṣṭiḥ ślakṣṇam alpālpamabhrakam /Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 85.3
  gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Kontext
RArṇ, 15, 91.2
  dolayedravitāpena piṣṭikā bhavati kṣaṇāt //Kontext
RArṇ, 15, 93.2
  dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā //Kontext
RArṇ, 15, 94.2
  stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet //Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 15, 110.1
  tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 113.1
  hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /Kontext
RArṇ, 15, 124.1
  palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā /Kontext
RArṇ, 15, 127.2
  puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //Kontext
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Kontext
RArṇ, 15, 142.1
  same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ /Kontext
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Kontext
RArṇ, 15, 143.2
  piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //Kontext
RArṇ, 15, 149.0
  samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Kontext
RArṇ, 15, 154.1
  samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ /Kontext
RArṇ, 15, 154.2
  atha tārakapiṣṭaṃ ca samasūtena kārayet //Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 158.1
  srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /Kontext
RArṇ, 15, 161.1
  ebhir vyastaiḥ samastairvā piṣṭīṃ kṛtvā same samām /Kontext
RArṇ, 15, 166.1
  piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari /Kontext
RArṇ, 17, 73.1
  tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /Kontext
RArṇ, 4, 16.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /Kontext
RArṇ, 8, 20.3
  pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //Kontext
RArṇ, 8, 79.3
  udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //Kontext
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Kontext
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 5, 21.3
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā //Kontext
RCint, 6, 23.1
  samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /Kontext
RCint, 6, 29.1
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet /Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Kontext
RCūM, 14, 19.1
  sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake /Kontext
RCūM, 14, 34.1
  lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /Kontext
RCūM, 14, 35.2
  svāṅgaśītāṃ ca tāṃ piṣṭīṃ sāmlatālena marditām //Kontext
RCūM, 4, 8.2
  arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //Kontext
RCūM, 4, 9.2
  peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ //Kontext
RCūM, 4, 10.1
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /Kontext
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Kontext
RHT, 10, 10.2
  muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati //Kontext
RHT, 18, 24.2
  piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //Kontext
RHT, 18, 34.1
  tena samaṃ bījavare piṣṭiḥ pādāṃśataḥ kāryā /Kontext
RHT, 18, 34.2
  aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā //Kontext
RHT, 18, 37.2
  ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā //Kontext
RHT, 18, 44.2
  kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi //Kontext
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Kontext
RHT, 2, 8.1
  kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /Kontext
RHT, 3, 10.1
  ādau khalve mṛditāṃ piṣṭīṃ hemnaśca tāṃ rasaścarati /Kontext
RHT, 3, 15.1
  anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /Kontext
RHT, 3, 15.1
  anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ /Kontext
RHT, 3, 21.2
  tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati //Kontext
RHT, 3, 22.2
  truṭiśo rasaṃ ca dattvā kurvīta yathepsitāṃ piṣṭim //Kontext
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Kontext
RHT, 3, 25.1
  sā cāpi hemapiṣṭirvipacyate gandhake bhūyaḥ /Kontext
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Kontext
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Kontext
RHT, 5, 28.1
  kṛtvā suvarṇapiṣṭīṃ mṛditāṃ ca suveṣṭitāmanenaiva /Kontext
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Kontext
RKDh, 1, 1, 100.2
  idaṃ tu piṣṭījāraṇārthaṃ garbhayantram /Kontext
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Kontext
RPSudh, 2, 60.1
  tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 2, 61.1
  tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ /Kontext
RPSudh, 4, 28.1
  peṣaṇājjāyate piṣṭīr dinaikena tu niścitam /Kontext
RPSudh, 4, 38.1
  sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā /Kontext
RPSudh, 5, 86.1
  vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /Kontext
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Kontext
RRÅ, R.kh., 8, 12.1
  svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām /Kontext
RRÅ, V.kh., 10, 21.1
  dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ /Kontext
RRÅ, V.kh., 15, 97.2
  dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //Kontext
RRÅ, V.kh., 15, 99.1
  tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet /Kontext
RRÅ, V.kh., 20, 33.0
  tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 132.1
  tayormūṣākṛtiṃ kṛtvā piṣṭīmadhye vimocayet /Kontext
RRÅ, V.kh., 20, 136.1
  rasātpādāṃśakaṃ hemapiṣṭiṃ kuryācca sundarām /Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÅ, V.kh., 4, 3.1
  kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā /Kontext
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Kontext
RRÅ, V.kh., 4, 4.2
  gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 4, 4.2
  gandhapiṣṭiṃ hemapiṣṭyā samayā veṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 4, 8.2
  evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //Kontext
RRÅ, V.kh., 4, 15.2
  piṣṭikā jāyate divyā sarvakāmaphalapradā //Kontext
RRÅ, V.kh., 4, 19.1
  pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 19.2
  gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā //Kontext
RRÅ, V.kh., 4, 22.1
  jāyate piṣṭikā divyā sarvakāmaphalapradā /Kontext
RRÅ, V.kh., 4, 28.2
  ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 4, 30.1
  mardayedātape tīvre jāyate gandhapiṣṭikā /Kontext
RRÅ, V.kh., 4, 31.2
  karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā //Kontext
RRÅ, V.kh., 4, 32.2
  nārīstanyena sampiṣya lepayed gandhapiṣṭikām //Kontext
RRÅ, V.kh., 4, 35.2
  tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //Kontext
RRÅ, V.kh., 4, 38.1
  sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt /Kontext
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Kontext
RRÅ, V.kh., 4, 41.1
  mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /Kontext
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 43.2
  samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //Kontext
RRÅ, V.kh., 4, 48.1
  yayā kayā gandhapiṣṭyā stambhanaṃ jāraṇaṃ vinā /Kontext
RRÅ, V.kh., 6, 2.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Kontext
RRÅ, V.kh., 6, 84.2
  mardayettu karāṅgulyā jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 6, 85.2
  kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet //Kontext
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Kontext
RRÅ, V.kh., 6, 92.2
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā //Kontext
RRÅ, V.kh., 6, 115.2
  pṛthaksūtena tulyena gandhapiṣṭīṃ tu kārayet //Kontext
RRÅ, V.kh., 6, 116.1
  stambhitā gandhapiṣṭī yā gandhajāraṇavarjitā /Kontext
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Kontext
RRÅ, V.kh., 6, 116.2
  tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //Kontext
RRÅ, V.kh., 7, 1.1
  dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam /Kontext
RRÅ, V.kh., 7, 23.1
  ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak /Kontext
RRÅ, V.kh., 7, 24.2
  pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //Kontext
RRÅ, V.kh., 7, 25.1
  ityevaṃ piṣṭikhoṭāni kṛtvā sarvatra yojayet /Kontext
RRÅ, V.kh., 7, 33.1
  piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /Kontext
RRÅ, V.kh., 7, 38.2
  evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //Kontext
RRÅ, V.kh., 7, 89.1
  piṣṭīkhoṭasamaṃ svarṇaṃ svarṇatulyaṃ ca pannagam /Kontext
RRÅ, V.kh., 7, 112.2
  trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā //Kontext
RRÅ, V.kh., 7, 113.2
  stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //Kontext
RRÅ, V.kh., 8, 35.1
  svedādidhamanāntaṃ ca kartavyaṃ hemapiṣṭivat /Kontext
RRÅ, V.kh., 8, 42.1
  hemasūtādyathā jātaṃ piṣṭīkhoṭaṃ tu śobhanam /Kontext
RRÅ, V.kh., 8, 42.2
  tathaiva tārasūtena piṣṭīkhoṭaṃ tu kārayet //Kontext
RRÅ, V.kh., 8, 86.2
  strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā //Kontext
RRÅ, V.kh., 8, 87.2
  tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet //Kontext
RRÅ, V.kh., 8, 88.2
  ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ //Kontext
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Kontext
RRÅ, V.kh., 9, 22.1
  svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 36.1
  svedādidhamanāntaṃ ca kārayeddhemapiṣṭivat /Kontext
RRÅ, V.kh., 9, 53.1
  dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā /Kontext
RRÅ, V.kh., 9, 53.2
  pūrvoktā gandhapiṣṭī yā stambhitā jāraṇaṃ vinā //Kontext
RRÅ, V.kh., 9, 54.1
  tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /Kontext
RRÅ, V.kh., 9, 116.2
  proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //Kontext
RRS, 11, 69.1
  tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 78.1
  piṣṭīkṛtair abhrakasattvahematārārkakāntaiḥ parijārito yaḥ /Kontext
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Kontext
RRS, 8, 7.2
  arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //Kontext
RRS, 8, 8.2
  peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ //Kontext
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Kontext
RRS, 9, 27.1
  garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /Kontext
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Kontext
RSK, 1, 5.1
  dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /Kontext