Fundstellen

RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Kontext
RArṇ, 1, 29.1
  madyamāṃsaratāprajñā mohitāḥ śivamāyayā /Kontext
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Kontext
RArṇ, 17, 64.3
  mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //Kontext
RArṇ, 17, 65.2
  surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //Kontext
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Kontext
RArṇ, 17, 100.0
  pādam etat surāsekair jāyate nakhapāṇḍuram //Kontext
RArṇ, 17, 113.2
  śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //Kontext
RArṇ, 6, 53.2
  pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //Kontext