Fundstellen

RRS, 10, 74.1
  jambūkamaṇḍūkavasā vasā kacchapasambhavā /Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Kontext
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext