Fundstellen

RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Kontext
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Kontext
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Kontext
RRS, 5, 206.1
  tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Kontext
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Kontext