References

Ã…K, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Context
Ã…K, 1, 25, 84.1
  tanmūrcchanaṃ hi vāryadribhūjakañcukanāśanam /Context
Ã…K, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Context
Ã…K, 2, 1, 51.1
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam /Context
Ã…K, 2, 1, 335.2
  sāmudraṃ laghu hṛdyaṃ ca vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam //Context
BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 1, 8, 26.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 1, 8, 33.2
  yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
BhPr, 1, 8, 68.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 1, 8, 71.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 1, 8, 91.2
  pāradaḥ ṣaḍrasaḥ snigdhastridoṣaghno rasāyanaḥ //Context
BhPr, 1, 8, 105.1
  tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /Context
BhPr, 1, 8, 130.1
  strīpuṣpahārakaṃ svalpaguṇaṃ tatpiṇḍatālakam /Context
BhPr, 1, 8, 137.2
  srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 1, 8, 143.3
  rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /Context
BhPr, 1, 8, 152.2
  vātaśleṣmaharaṃ keśyaṃ netrakaṇḍūviṣapraṇut /Context
BhPr, 1, 8, 157.3
  karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 159.2
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Context
BhPr, 1, 8, 203.2
  yogavāhi tridoṣaghnaṃ bṛṃhaṇaṃ vīryavardhanam //Context
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 2, 3, 68.2
  pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //Context
BhPr, 2, 3, 81.1
  yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
BhPr, 2, 3, 119.1
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 2, 3, 124.2
  guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //Context
BhPr, 2, 3, 196.2
  mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //Context
BhPr, 2, 3, 234.2
  lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /Context
BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Context
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Context
KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 12.1
  lekhanaṃ kaṭukaṃ pāke ropaṇaṃ kaphapittajit /Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Context
KaiNigh, 2, 76.1
  kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit /Context
KaiNigh, 2, 84.2
  medhyo vṛṣyastridoṣaghno garbhāśayaviśodhanaḥ //Context
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Context
KaiNigh, 2, 100.1
  snigdhaṃ rucyaṃ himaṃ vṛṣyaṃ sūkṣmaṃ netryaṃ tridoṣahṛt /Context
KaiNigh, 2, 108.2
  susnigdhaṃ svādu vātaghnaṃ śleṣmalaṃ nātipittalam //Context
KaiNigh, 2, 112.2
  vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //Context
KaiNigh, 2, 128.1
  ṭaṅkaṇo dīpano rūkṣaḥ śleṣmaghno'nilapittakṛt /Context
KaiNigh, 2, 130.1
  vāmakaḥ kṣāra uddiṣṭo medoghno vastiśodhanaḥ /Context
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Context
MPālNigh, 4, 5.2
  rūpyaṃ śītaṃ saraṃ vātapittahāri rasāyanam //Context
MPālNigh, 4, 8.1
  tāmraṃ saraṃ laghu svādu śītaṃ pittakaphāpaham /Context
MPālNigh, 4, 9.2
  kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //Context
MPālNigh, 4, 12.2
  jasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /Context
MPālNigh, 4, 15.1
  lohaṃ saraṃ guru svādu kaṣāyaṃ kaphapittanut /Context
MPālNigh, 4, 45.1
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Context
MPālNigh, 4, 62.2
  śaṅkho netrahitaḥ śīto laghuḥ pittakaphāsrajit //Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 5, 43.1
  sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /Context
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Context
RArṇ, 6, 75.2
  kṣatriyo mṛtyunāśārtho valīpalitarogahā //Context
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RArṇ, 7, 38.1
  rasako rañjako rūkṣo vātakṛt śleṣmanāśanaḥ /Context
RArṇ, 7, 38.2
  tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //Context
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Context
RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Context
RājNigh, 13, 16.2
  vātapittaharaṃ rucyaṃ valīpalitanāśanam //Context
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Context
RājNigh, 13, 19.2
  kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi //Context
RājNigh, 13, 23.1
  śvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam /Context
RājNigh, 13, 26.2
  uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //Context
RājNigh, 13, 36.2
  kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //Context
RājNigh, 13, 45.1
  lohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham /Context
RājNigh, 13, 47.1
  viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau /Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 88.2
  cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam //Context
RājNigh, 13, 131.2
  vraṇadoṣakaphāsraghnī netraroganikṛntanī //Context
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Context
RājNigh, 13, 136.2
  sekaprayogataścaiva śākhāśaityānilāpahā //Context
RājNigh, 13, 138.2
  kaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt //Context
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Context
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Context
RājNigh, 13, 178.1
  vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /Context
RājNigh, 13, 180.1
  nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ /Context
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Context
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Context
RCint, 3, 12.1
  citrakasya ca cūrṇena sakanyenāgnināśanam /Context
RCint, 4, 29.2
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //Context
RCint, 6, 79.2
  plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //Context
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Context
RCint, 6, 83.2
  vayasyo gurucakṣuṣyaḥ saro medo'nilāpahaḥ /Context
RCint, 6, 83.3
  tārasya rañjako nāgo vātapittakaphāpahaḥ //Context
RCint, 7, 96.0
  śilā snigdhā kaṭustiktā kaphaghnī lekhanī sarā //Context
RCint, 7, 97.1
  kūpikādau parīpākātsvarṇasya kālimāpahā /Context
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RCint, 7, 116.2
  kaṭūṣṇā dīpanī vṛṣyā tiktā vātakaphāpahā /Context
RCint, 8, 10.2
  jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //Context
RCint, 8, 17.2
  palaikaṃ bhakṣayeccānu varṣānmṛtyujarāpaham //Context
RCint, 8, 19.1
  māṣaṣaṭkaṃ tu jarāmṛtyuvināśanam /Context
RCint, 8, 27.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RCint, 8, 28.1
  valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /Context
RCint, 8, 58.2
  śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ /Context
RCint, 8, 81.1
  saśrīkaputrajananaṃ valīpalitanāśanam /Context
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Context
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Context
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Context
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 11, 4.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RCūM, 11, 33.3
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RCūM, 11, 57.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RCūM, 11, 64.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RCūM, 11, 67.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RCūM, 11, 87.1
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RCūM, 11, 97.3
  viḍākhyaṃ ca tridoṣaghnaṃ cūlikālavaṇaṃ matam //Context
RCūM, 11, 100.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā //Context
RCūM, 11, 104.2
  agnijāras tridoṣaghno dhanurvātādivātanut /Context
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Context
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Context
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Context
RCūM, 14, 8.2
  rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //Context
RCūM, 14, 24.1
  niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /Context
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Context
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām //Context
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Context
RCūM, 14, 146.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RCūM, 14, 176.2
  krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //Context
RCūM, 14, 180.1
  himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context
RCūM, 15, 35.2
  rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //Context
RCūM, 15, 42.2
  rasasya kurute vīryaśaityaṃ tadvīryanāśanam //Context
RCūM, 4, 84.2
  tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam //Context
RCūM, 4, 86.2
  tadutthāpanamityuktaṃ mūrchāvyāpattināśanam //Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RCūM, 9, 28.2
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RCūM, 9, 28.3
  kāpālikāgaṇadhvaṃsī rasavādibhirucyate //Context
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Context
RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Context
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Context
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Context
RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Context
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Context
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 1, 42.2
  mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam //Context
RPSudh, 1, 46.3
  utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam //Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 2, 21.2
  varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //Context
RPSudh, 4, 50.1
  lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam /Context
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Context
RPSudh, 4, 56.2
  vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam //Context
RPSudh, 4, 71.1
  jāyate sarvarogānāṃ sevitaṃ palitāpaham /Context
RPSudh, 4, 113.1
  mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam /Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Context
RPSudh, 5, 63.1
  āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā /Context
RPSudh, 5, 68.2
  trivarṣasevanānnūnaṃ valīpalitanāśanam //Context
RPSudh, 5, 102.0
  vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu //Context
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Context
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Context
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Context
RPSudh, 5, 120.1
  sarvamehaharaścaiva pittaśleṣmavināśanaḥ /Context
RPSudh, 6, 4.1
  nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 10.1
  vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ /Context
RPSudh, 6, 14.1
  vraṇaghnī kaphahā caiva netravyādhitridoṣahā /Context
RPSudh, 6, 25.2
  varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam //Context
RPSudh, 6, 28.1
  rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā /Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RPSudh, 6, 69.2
  agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /Context
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Context
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Context
RPSudh, 6, 76.1
  sthūlā varāṭikā proktā guruśca śleṣmapittahā /Context
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Context
RPSudh, 6, 83.1
  hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Context
RPSudh, 7, 7.1
  saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca /Context
RPSudh, 7, 10.1
  kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri /Context
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context
RPSudh, 7, 48.1
  gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca /Context
RRÃ…, R.kh., 1, 29.2
  doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //Context
RRÃ…, R.kh., 2, 6.2
  cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam //Context
RRÃ…, R.kh., 3, 45.2
  jārito yāti sūto'sau jarādāridryaroganut //Context
RRÃ…, R.kh., 4, 48.1
  sa jayati rasarājo mṛtyuśaṅkāpahārī sakalaguṇanidhānaḥ kāyakalpādhikārī /Context
RRÃ…, R.kh., 5, 17.1
  kṣatriyo mṛtyujid rakto valīpalitarogahā /Context
RRÃ…, R.kh., 6, 6.2
  tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //Context
RRÃ…, R.kh., 6, 15.1
  niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /Context
RRÃ…, R.kh., 6, 42.2
  anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //Context
RRÃ…, V.kh., 9, 117.1
  drutaṃ tu pāradaṃ divyaṃ mṛtyudāridryanāśanam /Context
RRS, 10, 94.1
  sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /Context
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Context
RRS, 11, 34.1
  gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /Context
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Context
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Context
RRS, 2, 138.2
  tridoṣaghno 'tivṛṣyaśca rasabandhavidhāyakaḥ //Context
RRS, 2, 143.2
  rasakaḥ sarvamehaghnaḥ kaphapittavināśanaḥ /Context
RRS, 3, 48.2
  hidhmāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam /Context
RRS, 3, 72.2
  strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam //Context
RRS, 3, 73.1
  śleṣmaraktaviṣavātabhūtanutkevalaṃ ca khalu puṣpahṛtstriyaḥ /Context
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RRS, 3, 102.1
  sauvīramañjanaṃ dhūmraṃ raktapittaharaṃ himam /Context
RRS, 3, 103.2
  śvāsahidhmāpahaṃ varṇyaṃ vātapittāsranāśanam //Context
RRS, 3, 106.1
  nīlāñjanaṃ guru snigdhaṃ netryaṃ doṣatrayāpaham /Context
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Context
RRS, 3, 139.2
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RRS, 3, 143.1
  agnijārastridoṣaghno dhanurvātādivātanut /Context
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Context
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Context
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RRS, 4, 56.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Context
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Context
RRS, 4, 77.1
  duśchāyācaladhūlisaṃgatibhavālakṣmīharaṃ sarvadā /Context
RRS, 4, 77.2
  ratnānāṃ paridhāraṇaṃ nigaditaṃ bhūtādinirnāśanam //Context
RRS, 5, 27.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //Context
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RRS, 5, 55.1
  śuṣkaṃ gajapuṭe pacyātsarvadoṣaharaṃ bhavet /Context
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Context
RRS, 5, 148.3
  tasmāt kāntaṃ sadā sevyaṃ jarāmṛtyuharaṃ nṛṇām //Context
RRS, 5, 155.2
  mehaśleṣmāmayaghnaṃ ca medoghnaṃ kṛmināśanam //Context
RRS, 5, 171.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /Context
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RRS, 5, 207.2
  kṛmikuṣṭhaharaṃ vātapittaghnaṃ dīpanaṃ hitam //Context
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Context
RRS, 8, 64.2
  tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam //Context
RRS, 8, 65.2
  tadutthāpanam ityuktaṃ mūrchāvyāpattināśanam //Context
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RRS, 8, 96.1
  siddhadravyasya sūtena kāluṣyādinivāraṇam /Context
RSK, 2, 53.1
  mṛtastu rasako rūkṣastridoṣaghno jvarāpahaḥ /Context
RSK, 2, 64.1
  vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /Context
RSK, 3, 12.1
  śleṣmahṛdvātakṛd yuktyā yuktaṃ tadamṛtaṃ viṣam /Context