Fundstellen

RSK, 1, 5.1
  dehe lohe gade piṣṭyāṃ yojyā svasvajātiṣu /Kontext
RSK, 1, 8.2
  tata ūno'dhiko vāpi na saṃskāryo raso budhaiḥ //Kontext
RSK, 1, 12.2
  hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //Kontext
RSK, 1, 14.2
  kuṭṭanāt kuṭṭanāt piṣṭaṃ bhavedvā tāmrapātragam //Kontext
RSK, 1, 48.2
  dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ //Kontext
RSK, 1, 50.2
  pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Kontext
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Kontext
RSK, 2, 43.1
  jambūtvacārase tindumārkaṇḍapatraje'thavā /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ sarpākṣīṃ vā ghṛtānvitām /Kontext
RSK, 3, 6.1
  rajanīṃ meghanādaṃ vā sarpākṣīṃ ghṛtānvitām /Kontext
RSK, 3, 6.2
  lihedvā madhusarpirbhyāṃ cūrṇitām arjunatvacam //Kontext