Fundstellen

RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ śulvaṃ ghanasatvatārakanakaṃ vā /Kontext
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ /Kontext
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ mākṣikarājāvartam atho vimalam /Kontext
RHT, 11, 6.2
  ekatamaṃ gairikakunaṭīkṣitigandhakakhagairvā //Kontext
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Kontext
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Kontext
RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no dravanti bījāni /Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena siddhaḥ /Kontext
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ //Kontext
RHT, 15, 16.1
  ṣoḍaśa dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Kontext
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 17, 2.1
  annaṃ dravyaṃ vā yathānupānena dhātuṣu kramate /Kontext
RHT, 17, 2.1
  annaṃ vā dravyaṃ yathānupānena dhātuṣu kramate /Kontext
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ tālakena śuddhena /Kontext
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ tāpyamāritaṃ vidhinā /Kontext
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Kontext
RHT, 18, 6.2
  tāre śulbe vā tārāriṣṭe tathā kṛṣṭau //Kontext
RHT, 18, 6.2
  tāre vā śulbe tārāriṣṭe tathā kṛṣṭau //Kontext
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Kontext
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vāhayetsite /Kontext
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Kontext
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Kontext
RHT, 18, 71.2
  ekaikaṃ sahitaṃ vedhaṃ dattvā punaḥ śulbe //Kontext
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ pādajīrṇādi //Kontext
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vinā gaganam //Kontext
RHT, 3, 8.2
  vaṅgaṃ tāravidhau rasāyane naiva tadyojyam //Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Kontext
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Kontext
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Kontext
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no dravanti bījāni /Kontext
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ /Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 14.2
  hemāhvaṃ tāraṃ dravati ca garbhe na sandehaḥ //Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā tacca hemni nirvyūḍham /Kontext
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vihitarasakarma //Kontext
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Kontext
RHT, 5, 43.1
  athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī kāntamākṣikaṃ puṭitam /Kontext
RHT, 5, 51.2
  tāre nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt //Kontext
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Kontext
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Kontext
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Kontext
RHT, 8, 7.1
  kāntaṃ tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Kontext
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ kāñcīṃ vā vajrasasyakādīnām /Kontext
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vajrasasyakādīnām /Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Kontext
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ gandhakena mṛtam //Kontext