Fundstellen

BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Kontext
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Kontext
RAdhy, 1, 416.1
  sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ /Kontext
RArṇ, 1, 11.2
  śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //Kontext
RArṇ, 10, 13.2
  malago malarūpeṇa sadhūmo dhūmago bhavet //Kontext
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Kontext
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 274.3
  yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Kontext
RArṇ, 4, 32.2
  ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //Kontext
RArṇ, 5, 38.0
  kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ //Kontext
RArṇ, 8, 85.1
  bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /Kontext
RCint, 3, 133.1
  bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /Kontext
RCint, 3, 206.1
  sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /Kontext
RCint, 3, 206.2
  tāmbūlāntargate sūte kiṭṭabandho na jāyate //Kontext
RCint, 3, 211.1
  catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 8, 102.1
  kāle malapravṛttirlāghavamudare viśuddhir udgāre /Kontext
RCūM, 10, 5.2
  tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 11, 43.1
  chāgalasyātha bālasya malena ca samanvitam /Kontext
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RCūM, 14, 180.2
  rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //Kontext
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Kontext
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Kontext
RPSudh, 7, 51.2
  pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //Kontext
RRÅ, R.kh., 4, 15.1
  sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /Kontext
RRÅ, R.kh., 7, 9.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 10, 50.1
  rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /Kontext
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Kontext
RRÅ, V.kh., 8, 138.1
  gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /Kontext
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Kontext
RRS, 3, 95.2
  mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //Kontext
RRS, 3, 115.2
  varcaśca śyāmapītābhaṃ recanaṃ parikathyate //Kontext
RRS, 5, 213.2
  rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //Kontext
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Kontext
ŚdhSaṃh, 2, 12, 140.2
  ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //Kontext