Fundstellen

RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Kontext
RRS, 5, 200.1
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Kontext