Fundstellen

RPSudh, 1, 67.1
  rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /Kontext
RPSudh, 1, 134.1
  karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RPSudh, 5, 17.2
  rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //Kontext
RPSudh, 5, 21.2
  ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //Kontext
RPSudh, 5, 30.1
  pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RPSudh, 5, 46.1
  kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /Kontext
RPSudh, 5, 72.1
  gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /Kontext
RPSudh, 5, 73.1
  nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /Kontext
RPSudh, 5, 89.1
  ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Kontext
RPSudh, 6, 62.1
  babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /Kontext