Fundstellen

BhPr, 1, 8, 118.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham /Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 1, 8, 122.0
  sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //Kontext
RArṇ, 6, 4.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /Kontext
RArṇ, 6, 6.0
  agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //Kontext
RArṇ, 6, 8.1
  rase rasāyane caiva yojyaṃ vajrābhrakaṃ priye /Kontext
RājNigh, 13, 114.1
  nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /Kontext
RājNigh, 13, 115.2
  vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate //Kontext
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Kontext
RCint, 4, 4.1
  vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /Kontext
RCint, 4, 5.1
  tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /Kontext
RCint, 4, 16.1
  vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /Kontext
RCint, 8, 161.1
  kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /Kontext
RCūM, 10, 4.1
  pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /Kontext
RCūM, 10, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RHT, 4, 6.2
  vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti //Kontext
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Kontext
RMañj, 3, 36.2
  pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /Kontext
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Kontext
RMañj, 3, 42.1
  dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet /Kontext
RPSudh, 5, 5.1
  vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate /Kontext
RPSudh, 5, 6.1
  abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /Kontext
RPSudh, 5, 7.1
  vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /Kontext
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Kontext
RPSudh, 5, 26.1
  mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ /Kontext
RRÅ, R.kh., 5, 1.1
  gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /Kontext
RRÅ, R.kh., 6, 2.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ ceti caturvidham //Kontext
RRÅ, R.kh., 6, 3.1
  pinākādyāstrayo varjyā vajraṃ yatnātsamāharet /Kontext
RRÅ, R.kh., 6, 6.1
  vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet /Kontext
RRÅ, R.kh., 6, 6.2
  tasmādvajrābhrakaṃ yojyaṃ vyādhivārddhakyamṛtyujit //Kontext
RRÅ, R.kh., 6, 7.1
  dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet /Kontext
RRÅ, V.kh., 1, 56.1
  vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /Kontext
RRÅ, V.kh., 17, 1.1
  vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /Kontext
RRÅ, V.kh., 17, 64.1
  vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam /Kontext
RRÅ, V.kh., 3, 95.1
  etatkalkena saṃlepyamabhrakaṃ vajramākṣikam /Kontext
RRÅ, V.kh., 9, 131.2
  kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //Kontext
RRS, 2, 4.1
  pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /Kontext
RRS, 2, 8.1
  vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /Kontext
RSK, 2, 58.2
  pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
RSK, 2, 59.2
  trīṇi dhmātāni kiṭṭaṃ hi vajrī sattvaṃ vimuñcati //Kontext