Fundstellen

RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 72.1
  katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /Kontext
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 26.2
  pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Kontext
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Kontext
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 125.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /Kontext
RCūM, 9, 9.1
  sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /Kontext