Fundstellen

ÅK, 1, 25, 40.1
  vidyādharākhyayantrasthād ārdrakadravamarditāt /Kontext
ÅK, 1, 25, 70.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
ÅK, 1, 25, 83.1
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /Kontext
ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Kontext
ÅK, 1, 25, 108.1
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ /Kontext
ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
ÅK, 1, 26, 177.1
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā /Kontext
ÅK, 2, 1, 49.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /Kontext
BhPr, 1, 8, 23.2
  ravipriyaṃ mlecchamukhaṃ sūryaparyāyanāmakam //Kontext
BhPr, 1, 8, 127.2
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //Kontext
BhPr, 2, 3, 41.2
  dīptopalaiḥ saṃvṛṇuyādyantraṃ bhūdharanāmakam //Kontext
KaiNigh, 2, 11.1
  naipālīyaṃ ratnadhātuḥ mihiraṃ ravināmakam /Kontext
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Kontext
MPālNigh, 4, 7.1
  tāmraṃ mlecchamukhaṃ śulvaṃ naipālaṃ ravināmakam /Kontext
RAdhy, 1, 17.2
  viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //Kontext
RAdhy, 1, 157.1
  jīrṇahemākhyarājiśca sūtaṃ yantre ca bhūdhare /Kontext
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Kontext
RAdhy, 1, 194.2
  khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ //Kontext
RAdhy, 1, 348.2
  ekāṅgulāni saṃlipya jīrṇahemākhyarājinā //Kontext
RAdhy, 1, 372.2
  veṣṭayitvā puṭaṃ deyaṃ bhūmau kukkuṭasaṃjñakam //Kontext
RArṇ, 11, 30.0
  āraṇyagomayenaiva kapotākhyaṃ puṭaṃ tataḥ //Kontext
RArṇ, 11, 90.0
  śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //Kontext
RArṇ, 12, 21.1
  grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake /Kontext
RArṇ, 17, 81.2
  haṃsapādākhyadaradaṃ bilvamajjā guḍastathā //Kontext
RArṇ, 4, 12.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RArṇ, 8, 83.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Kontext
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Kontext
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Kontext
RCint, 3, 131.1
  jyotiṣmatīkarañjākhyakaṭutumbīsamudbhavam /Kontext
RCint, 3, 131.2
  pāṭalākākatuṇḍāhvamahārāṣṭrīrasaiḥ pṛthak //Kontext
RCint, 3, 176.1
  samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre /Kontext
RCint, 8, 21.2
  pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ //Kontext
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Kontext
RCūM, 10, 19.2
  ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu //Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 11, 32.1
  haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /Kontext
RCūM, 11, 72.1
  katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /Kontext
RCūM, 11, 98.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 26.2
  pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake //Kontext
RCūM, 4, 42.1
  vidyādharākhyayantrasthādārdrakadrāvamarditāt /Kontext
RCūM, 4, 58.1
  ayaṃ hi kharpaṇākhyena lokanāthena kīrtitaḥ /Kontext
RCūM, 4, 72.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RCūM, 4, 83.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Kontext
RCūM, 4, 108.2
  prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ //Kontext
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Kontext
RCūM, 5, 38.1
  evaṃrūpaṃ bhavedyantramantarālikasaṃjñakam /Kontext
RCūM, 5, 50.2
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 125.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā /Kontext
RCūM, 9, 9.1
  sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam /Kontext
RHT, 9, 5.2
  uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //Kontext
RKDh, 1, 1, 42.1
  etad budhaiḥ samākhyātaṃ yantraṃ pātālasaṃjñakam /Kontext
RKDh, 1, 1, 43.2
  ācchādya dīptair upalair yantraṃ bhūdharasaṃjñakam //Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Kontext
RKDh, 1, 1, 97.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Kontext
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Kontext
RKDh, 1, 1, 164.2
  tasmād yantramidaṃ khyātaṃ bāṣpasvedanasaṃjñakam //Kontext
RKDh, 1, 1, 193.2
  ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā //Kontext
RMañj, 3, 90.2
  rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ //Kontext
RMañj, 6, 15.1
  mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ /Kontext
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Kontext
RMañj, 6, 125.1
  unmattākhyaraso nāma sannipātanikṛntanaḥ /Kontext
RMañj, 6, 256.1
  gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet /Kontext
RPSudh, 10, 4.1
  lavaṇaṃ koṣṭhikāsaṃjñam antarālikasaṃjñitam /Kontext
RPSudh, 10, 6.1
  vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham /Kontext
RPSudh, 10, 46.3
  kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam //Kontext
RPSudh, 3, 3.1
  ḍamarukābhidhayaṃtraniveśitastadanu loharajaḥ khaṭikāsamam /Kontext
RPSudh, 3, 8.1
  ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā /Kontext
RPSudh, 4, 37.2
  kukkuṭākhye puṭe samyak puṭayettadanaṃtaram //Kontext
RPSudh, 4, 114.2
  tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam //Kontext
RPSudh, 5, 33.2
  tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ //Kontext
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Kontext
RPSudh, 6, 2.1
  tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /Kontext
RPSudh, 6, 87.2
  sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Kontext
RPSudh, 7, 61.1
  vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam /Kontext
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Kontext
RRÅ, R.kh., 2, 26.2
  dinaikaṃ vātha sarpākṣīviṣṇukrāntāhvabhṛṅgajaiḥ //Kontext
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Kontext
RRÅ, V.kh., 12, 44.2
  kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa //Kontext
RRÅ, V.kh., 12, 50.3
  mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet //Kontext
RRÅ, V.kh., 12, 76.1
  kapotākhyapuṭaikena tamādāyātha mardayet /Kontext
RRÅ, V.kh., 14, 1.1
  sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena /Kontext
RRÅ, V.kh., 15, 48.1
  kapotākhyaṃ puṭaṃ deyaṃ svāṃgaśītaṃ samuddharet /Kontext
RRÅ, V.kh., 20, 117.1
  guhyākhyaṃ tadbhavetsiddhaṃ grāsaṃ tasyaiva vakṣyate /Kontext
RRÅ, V.kh., 20, 118.1
  mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Kontext
RRÅ, V.kh., 5, 2.2
  kāṃsyākhyā vimalā vāpi hemākhyā vimalāpi vā //Kontext
RRÅ, V.kh., 6, 111.1
  kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet /Kontext
RRÅ, V.kh., 9, 43.2
  bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //Kontext
RRS, 10, 30.2
  ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā /Kontext
RRS, 11, 33.2
  mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet //Kontext
RRS, 11, 64.1
  kecidvadanti ṣaḍviṃśo jalūkābandhasaṃjñakaḥ /Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 2, 19.2
  ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu //Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 3, 70.0
  haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //Kontext
RRS, 3, 116.1
  katicit tejivāhānāṃ nālaṃ kaṅkuṣṭhasaṃjñakam /Kontext
RRS, 3, 137.2
  rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //Kontext
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Kontext
RRS, 4, 7.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 8, 48.2
  ayaṃ hi kharvaṇākhyena lokanāthena kīrtitaḥ //Kontext
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Kontext
RRS, 8, 53.2
  viniryāsaḥ sa nirdiṣṭaḥ pataṅgīrāgasaṃjñakaḥ //Kontext
RRS, 8, 63.2
  peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //Kontext
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Kontext
RRS, 8, 92.0
  prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ //Kontext
RRS, 9, 21.1
  sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /Kontext
RRS, 9, 55.1
  vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam /Kontext
RSK, 2, 59.1
  na patrāṇi na śabdāṃśca kuryāttadvajrasaṃjñakam /Kontext
RSK, 3, 3.1
  nīlakaṇṭhākhyamantreṇa viṣaṃ saptābhimantritam /Kontext
ŚdhSaṃh, 2, 12, 216.2
  trinetrākhyarasasyaikaṃ māṣaṃ madhvājyakairlihet //Kontext