Fundstellen

ÅK, 1, 25, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
BhPr, 2, 3, 211.1
  kṛtvā dhānyābhrakaṃ tacca śoṣayitvātha mardayet /Kontext
BhPr, 2, 3, 216.2
  taddhānyābhramiti proktam abhramāraṇasiddhaye //Kontext
RAdhy, 1, 117.2
  palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //Kontext
RAdhy, 1, 119.2
  palaṃ dhānyābhrakaṃ caikaṃ jāraṇīyam aharniśam //Kontext
RAdhy, 1, 120.1
  sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /Kontext
RAdhy, 1, 133.2
  bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate /Kontext
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Kontext
RAdhy, 1, 407.2
  jale dhānyābhrakaṃ tasminnekaviṃśativārakān //Kontext
RAdhy, 1, 410.2
  yuktaṃ dhānyābhrakenaiva kṣodanīyaṃ muhurmuhuḥ //Kontext
RAdhy, 1, 413.2
  sukhenāpyanayā yuktyā drutirdhānyābhrakādbhavet //Kontext
RAdhy, 1, 414.1
  śvetadhānyābhrakaṃ cūrṇaṃ gadyāṇadvayasaṃmitam /Kontext
RAdhy, 1, 419.1
  drutirjātā śvetadhānyābhrakodbhavā /Kontext
RAdhy, 1, 421.1
  dhānyābhrakasya gadyāṇān catvāriṃśat prapeṣayet /Kontext
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Kontext
RCint, 4, 17.0
  dhānyābhrabhasmaprayogasyāruṇakṛṣṇabhedena prakāradvayaṃ vilikhyate //Kontext
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Kontext
RCint, 4, 23.1
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext
RCint, 4, 24.1
  dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam /Kontext
RCūM, 10, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RCūM, 10, 29.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Kontext
RCūM, 4, 37.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Kontext
RMañj, 3, 42.3
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //Kontext
RMañj, 3, 43.2
  marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate //Kontext
RMañj, 3, 44.0
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Kontext
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Kontext
RMañj, 3, 48.2
  dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye //Kontext
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Kontext
RPSudh, 5, 37.1
  dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam /Kontext
RPSudh, 5, 39.1
  dhānyābhrakena tulyena mardayenmatimānbhiṣak /Kontext
RRÅ, R.kh., 2, 38.1
  dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /Kontext
RRÅ, R.kh., 6, 8.1
  bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /Kontext
RRÅ, R.kh., 6, 10.0
  adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Kontext
RRÅ, R.kh., 6, 15.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca //Kontext
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Kontext
RRÅ, R.kh., 6, 25.1
  dhānyābhrakasya śuddhasya daśāṃśaṃ maricaṃ kṣipet /Kontext
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Kontext
RRÅ, R.kh., 6, 33.1
  dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Kontext
RRÅ, R.kh., 7, 44.2
  sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca //Kontext
RRÅ, R.kh., 8, 23.2
  dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //Kontext
RRÅ, V.kh., 10, 50.1
  rasaṃ dhānyābhrakaṃ sattvaṃ kākaviṭ haritālakam /Kontext
RRÅ, V.kh., 11, 28.2
  dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ //Kontext
RRÅ, V.kh., 12, 27.2
  dhānyābhraṃ gaṃdhakaṃ śuddhaṃ pratyekaṃ daśaniṣkakam //Kontext
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 75.2
  dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet /Kontext
RRÅ, V.kh., 13, 2.1
  mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam /Kontext
RRÅ, V.kh., 13, 19.1
  dhānyābhraṃ daśabhāgaṃ syāt śuddhanāgaṃ tribhāgakam /Kontext
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Kontext
RRÅ, V.kh., 16, 106.1
  pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /Kontext
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 17, 11.1
  dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 15.1
  dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Kontext
RRÅ, V.kh., 17, 20.1
  vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /Kontext
RRÅ, V.kh., 17, 24.1
  kākoduṃbarijaiḥ kṣīrairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 26.1
  kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /Kontext
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Kontext
RRÅ, V.kh., 17, 29.2
  dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 17, 30.1
  vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham /Kontext
RRÅ, V.kh., 18, 87.1
  samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /Kontext
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Kontext
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Kontext
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Kontext
RRÅ, V.kh., 3, 99.1
  etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /Kontext
RRÅ, V.kh., 3, 103.1
  dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet /Kontext
RRÅ, V.kh., 6, 85.1
  dhānyābhrakasya bhāgaikaṃ bhāgāṣṭau śuddhapāradam /Kontext
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Kontext
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Kontext
RRÅ, V.kh., 9, 46.2
  dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //Kontext
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Kontext
RRS, 2, 17.2
  tato dhānyābhrakaṃ kṛtvā piṣṭvā matsyākṣikārasaiḥ //Kontext
RRS, 2, 21.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RRS, 2, 22.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Kontext
RRS, 8, 35.2
  niryātaṃ mardanādvastrāddhānyābhramiti kathyate //Kontext
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Kontext
ŚdhSaṃh, 2, 11, 61.2
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvātha mardayet //Kontext
ŚdhSaṃh, 2, 11, 66.2
  śuddhaṃ dhānyābhrakaṃ mustaṃ śuṇṭhīṣaḍbhāgayojitam //Kontext
ŚdhSaṃh, 2, 11, 69.2
  dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṅkaṇasya ca /Kontext