Fundstellen

RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Kontext
RCūM, 10, 12.1
  sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam /Kontext
RCūM, 10, 13.2
  sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RPSudh, 5, 19.3
  candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //Kontext
RPSudh, 5, 29.2
  bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ //Kontext
RRS, 2, 12.1
  sacandrikaṃ ca kiṭṭābhaṃ vyoma na grāsayedrasaḥ /Kontext
RRS, 2, 13.2
  sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //Kontext
RSK, 2, 62.2
  sacandraṃ viṣavajjñeyaṃ mṛtyukṛdvyāghraromavat //Kontext