Fundstellen

RAdhy, 1, 49.1
  evam etatkrameṇaitat saptavārāṃs tu mūrchayet /Kontext
RAdhy, 1, 380.1
  tato dugdhe gavādīnāṃ svedayettatkrameṇa ca /Kontext
RArṇ, 11, 60.2
  jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //Kontext
RArṇ, 11, 156.1
  caturguṇe'yutaṃ devi krameṇānena vardhayet /Kontext
RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Kontext
RArṇ, 11, 192.2
  kramavṛddham idaṃ tutthaṃ tāpyasattvanipātanāt //Kontext
RArṇ, 11, 213.0
  evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //Kontext
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Kontext
RArṇ, 6, 68.2
  puruṣāśca striyaścaiva napuṃsakam anukramāt //Kontext
RPSudh, 2, 7.1
  kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase /Kontext
RPSudh, 2, 39.1
  sūryātape dinaikaikaṃ krameṇānena mardayet /Kontext
RRÅ, V.kh., 15, 63.2
  dvātriṃśadguṇitaṃ bījaṃ krameṇānena jārayet /Kontext
RRÅ, V.kh., 15, 77.2
  pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //Kontext
RSK, 2, 63.1
  varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /Kontext