Fundstellen

RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Kontext
RCūM, 11, 40.1
  sarvatra sukaraṃ yacca sulabhaṃ phaladāyakam /Kontext
RCūM, 15, 38.1
  jīrṇe jīrṇe sadāgrāse mardanīyo rasaḥ khalu /Kontext
RCūM, 16, 45.2
  taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //Kontext
RCūM, 3, 17.1
  kīrtitā sā sadā sthūladravyāṇāṃ gālane hitā /Kontext
RCūM, 3, 28.1
  rasapākāvasāne hi sadāghoraṃ ca jāpayet /Kontext
RCūM, 3, 35.3
  jarāmukto jagatpūjyo divyakāntiḥ sadā sukhī //Kontext
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Kontext