Fundstellen

RArṇ, 1, 2.1
  kailāsaśikhare ramye nānāratnavibhūṣite /Kontext
RArṇ, 1, 2.2
  nānādrumalatākīrṇe guptasambandhavarjite //Kontext
RArṇ, 11, 201.1
  nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /Kontext
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Kontext
RArṇ, 12, 190.2
  nirgacchanti mahīṃ bhittvā candratoyānyanekadhā //Kontext
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 6, 67.2
  brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivam anekadhā //Kontext