Fundstellen

BhPr, 1, 8, 47.1
  ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam /Kontext
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Kontext
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
RAdhy, 1, 14.2
  tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //Kontext
RAdhy, 1, 19.1
  pāṣāṇājjāyate jāḍyaṃ vātastomaś ca vārijāt /Kontext
RAdhy, 1, 34.1
  vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ /Kontext
RAdhy, 1, 36.1
  citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā /Kontext
RAdhy, 1, 36.2
  vajrakandarasenaiva piṣṭād vaṅgajakālikā //Kontext
RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Kontext
RArṇ, 1, 40.2
  tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //Kontext
RArṇ, 6, 36.2
  dhamanāt sūryatāpotthāt tridinena drutaṃ bhavet //Kontext
RājNigh, 13, 58.2
  tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //Kontext
RājNigh, 13, 216.2
  tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam //Kontext
RCint, 2, 6.0
  tannimittakaṃ sikatāyantradvayaṃ kathyate //Kontext
RCint, 6, 15.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RCint, 8, 97.2
  kṣapayatyacirānniyataṃ lohājīrṇodbhavaṃ śūlam //Kontext
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Kontext
RCint, 8, 208.2
  vātotthān paittikāṃścāpi nāstyatra niyamaḥ kvacit //Kontext
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Kontext
RCint, 8, 210.1
  ślīpadaṃ kaphavātotthaṃ cirajaṃ kulasambhavam /Kontext
RCint, 8, 246.1
  pāṇḍutvaṃ raktapittaṃ garalabhavagadān pīnasaṃ plīharogaṃ hanyād āmānilotthān kaphapavanakṛtān pittarogānaśeṣān /Kontext
RCūM, 11, 10.2
  iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //Kontext
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Kontext
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Kontext
RCūM, 14, 158.2
  aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //Kontext
RCūM, 15, 28.1
  sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam /Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 3, 5.2
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ //Kontext
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Kontext
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Kontext
RMañj, 5, 51.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Kontext
RMañj, 6, 65.2
  viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ //Kontext
RMañj, 6, 74.1
  śītajvare dāhapūrve gulme śūle tridoṣaje /Kontext
RMañj, 6, 144.3
  tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 22.2
  sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //Kontext
RPSudh, 3, 45.2
  śyāmātrikaṭukenāpi vātajāṃ grahaṇīṃ jayet //Kontext
RPSudh, 4, 20.2
  rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān /Kontext
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Kontext
RPSudh, 4, 20.4
  doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi //Kontext
RPSudh, 4, 33.2
  netrarogānapi sadā kṣavajāngudajānapi //Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 34.1
  pittajān kāsasambhūtān pāṇḍujānudarāṇi ca /Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 93.2
  aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ /Kontext
RPSudh, 4, 103.1
  pramehān vātajān rogān dhanurvātādikān gadān /Kontext
RPSudh, 4, 103.2
  viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ //Kontext
RPSudh, 6, 47.3
  nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //Kontext
RPSudh, 6, 62.2
  bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet //Kontext
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Kontext
RRÅ, R.kh., 9, 7.2
  evaṃ pralīyate doṣo girijo lauhasambhavaḥ //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 22.2
  bhūmijā girijā vārjās te ca dve nāgavaṅgajau //Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 25.1
  bhūmijāḥ kurvate kuṣṭhaṃ girijā jāḍyameva ca /Kontext
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Kontext
RRS, 4, 13.2
  bhūtavetālapāpaghnaṃ karmajavyādhināśanam //Kontext
RRS, 5, 103.2
  evaṃ pralīyate doṣo girijo lohasambhavaḥ //Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 187.2
  aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 7, 5.1
  padārthasaṃgrahaḥ kāryo rasasādhanahetukaḥ /Kontext
RSK, 3, 4.2
  te naśyanti viṣe datte śīghraṃ vātakaphodbhavāḥ //Kontext
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Kontext
ŚdhSaṃh, 2, 12, 63.2
  ghṛtena vātaje dadyānnavanītena pittaje //Kontext
ŚdhSaṃh, 2, 12, 64.1
  kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /Kontext
ŚdhSaṃh, 2, 12, 116.1
  ārdrakasvarasair vāpi jvaraṃ hanti tridoṣajam /Kontext
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Kontext
ŚdhSaṃh, 2, 12, 133.2
  rasenānena śāmyanti sakṣaudreṇa kaphodbhavāḥ //Kontext