Fundstellen

RPSudh, 2, 28.1
  cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /Kontext
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Kontext
RPSudh, 3, 51.1
  cūrṇīkṛtya ca tatsarvaṃ parpaṭyāścānupānakam /Kontext
RPSudh, 4, 43.2
  svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet //Kontext
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Kontext
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Kontext
RPSudh, 5, 56.1
  cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /Kontext
RPSudh, 5, 98.1
  samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu /Kontext
RPSudh, 6, 17.2
  cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā //Kontext