Fundstellen

RRS, 10, 58.1
  goṣṭhāntargokṣurakṣuṇṇaṃ śuṣkaṃ cūrṇitagomayam /Kontext
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Kontext
RRS, 11, 93.2
  tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā //Kontext
RRS, 11, 114.1
  kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /Kontext
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRS, 2, 21.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 2, 38.1
  agnivarṇaṃ bhavedyāvadvāraṃ vāraṃ vicūrṇayet /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 2, 100.1
  sarvamekatra saṃcūrṇya paṭena parigālya ca /Kontext
RRS, 2, 141.1
  śailaṃ tu cūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /Kontext
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Kontext
RRS, 3, 25.2
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RRS, 3, 163.1
  luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Kontext
RRS, 5, 65.2
  prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet //Kontext
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Kontext
RRS, 5, 145.1
  gaṃdhakaṃ kāṃtapāṣāṇaṃ cūrṇayitvā samaṃ samam /Kontext
RRS, 5, 166.1
  viśoṣya paricūrṇyātha samabhāgena yojayet /Kontext
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Kontext
RRS, 5, 186.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RRS, 5, 232.1
  mūlānyuttaravāruṇyā jarjarīkṛtya kāṃjike /Kontext
RRS, 5, 232.2
  kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām /Kontext
RRS, 8, 35.1
  cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /Kontext