Fundstellen

BhPr, 1, 8, 164.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Kontext
RArṇ, 1, 24.1
  madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /Kontext
RArṇ, 1, 29.1
  madyamāṃsaratāprajñā mohitāḥ śivamāyayā /Kontext
RArṇ, 7, 66.1
  iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /Kontext
RājNigh, 13, 142.1
  dhanārthino janāḥ sarve ramante'sminnatīva yat /Kontext
RCint, 7, 35.2
  kṣīrāśini prayoktavyaṃ rasāyanarate nare //Kontext
RCūM, 3, 32.1
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ /Kontext
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Kontext
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Kontext
RRÅ, V.kh., 9, 129.2
  sa pūjyo devadevānāṃ khecaratvena modate //Kontext
RRS, 7, 33.2
  guruvākyaratā nityaṃ dhātuvādeṣu te śubhāḥ //Kontext
RSK, 3, 8.2
  rasāyanarate dadyādghṛtakṣīrahitāśine //Kontext