References

ÅK, 1, 26, 169.2
  dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam //Context
BhPr, 1, 8, 205.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Context
BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Context
BhPr, 2, 3, 255.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Context
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Context
RArṇ, 11, 101.1
  katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /Context
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Context
RArṇ, 11, 193.2
  cārayedrasarājasya jārayet kanakānvitaiḥ //Context
RArṇ, 12, 223.2
  meṣaśṛṅgīṃ ca śṛṅgīṃ ca kṛṣṇonmattaṃ ca mārakam /Context
RArṇ, 15, 63.5
  ekīkṛtyātha saṃmardya dhuttūrasya rasena ca /Context
RArṇ, 15, 89.1
  gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /Context
RArṇ, 15, 89.3
  ātape sthāpayeddevi kanakasya rasena tat //Context
RArṇ, 15, 107.2
  ekīkṛtyātha saṃmardya unmattakarasena ca /Context
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Context
RArṇ, 15, 111.1
  ekīkṛtyātha saṃmardya unmattakarasena ca /Context
RArṇ, 15, 113.2
  ekīkṛtyātha saṃmardya dhuttūrakarasena ca /Context
RArṇ, 15, 117.1
  unmattakarasenaiva mardayet praharadvayam /Context
RArṇ, 15, 141.1
  snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /Context
RArṇ, 15, 148.2
  kokilā karavīraṃ ca bījaṃ conmattakasya ca /Context
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Context
RArṇ, 15, 191.1
  viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /Context
RArṇ, 15, 193.2
  śvetāśvamāramūlāni mūlaṃ kanakavāruṇī //Context
RArṇ, 16, 61.2
  ekīkṛtyātha saṃmardya kanakasya rasena ca /Context
RArṇ, 16, 103.2
  dhattūrarasaliptāyāṃ mūṣāyāṃ saṃniveśayet //Context
RArṇ, 17, 2.2
  mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /Context
RArṇ, 17, 18.2
  dhattūrakarase ghṛṣṭā guṭikā caṇakākṛtiḥ //Context
RArṇ, 17, 85.2
  bhāvayet saptavārāṃśca cāmīkararasena tu //Context
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Context
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Context
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Context
RArṇ, 6, 79.1
  śyāmā śamī ghanaravo varṣābhūnmattakodravāḥ /Context
RArṇ, 7, 68.2
  siñcedunmattaniryāse trīnvārāṃstaṃ pṛthak pṛthak //Context
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Context
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Context
RArṇ, 8, 83.2
  pāṭalīpippalīkāmakākatuṇḍīrasānvitam //Context
RCint, 3, 10.2
  kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye //Context
RCint, 3, 35.1
  sarpākṣīciñcikāvandhyābhṛṅgābdakanakāmbubhiḥ /Context
RCint, 5, 11.1
  dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /Context
RCint, 7, 48.1
  arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /Context
RCint, 8, 34.1
  ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /Context
RCint, 8, 47.2
  nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //Context
RCint, 8, 205.1
  vṛddhadārakabījaṃ ca bījamunmattakasya ca /Context
RCint, 8, 267.1
  kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam /Context
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Context
RCūM, 5, 118.2
  dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Context
RHT, 16, 13.1
  kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /Context
RHT, 16, 17.1
  kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /Context
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Context
RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Context
RMañj, 6, 63.1
  sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam /Context
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Context
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Context
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Context
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Context
RMañj, 6, 225.1
  tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /Context
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Context
RMañj, 6, 253.2
  ekaikaṃ nimbadhattūrabījato gandhakatrayam //Context
RMañj, 6, 255.1
  saptadhā śoṣayitvātha dhattūrasyaiva dāpayet /Context
RMañj, 6, 255.2
  saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ //Context
RPSudh, 1, 121.1
  dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā /Context
RPSudh, 1, 140.1
  dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca /Context
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Context
RPSudh, 2, 10.1
  tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā /Context
RPSudh, 2, 10.2
  pācito'sau mahātaile dhūrtataile 'nnarāśike //Context
RPSudh, 2, 28.1
  cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ /Context
RPSudh, 2, 31.2
  dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase //Context
RPSudh, 2, 32.2
  bharjayeddhūrtatailena saptāhājjāyate mukham //Context
RPSudh, 2, 37.2
  tathā dhūrtarasenāpi citrakasya rasena vai //Context
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Context
RPSudh, 2, 79.1
  tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ /Context
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Context
RPSudh, 2, 91.1
  tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet /Context
RPSudh, 3, 28.2
  kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya //Context
RPSudh, 3, 37.2
  kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā //Context
RPSudh, 3, 63.1
  kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /Context
RRÅ, R.kh., 3, 37.1
  śvetārkaśigrudhattūramṛgadūrvāharītakī /Context
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Context
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Context
RRÅ, R.kh., 4, 44.2
  dattvā dattvā pacettadvad dhusturādikramād rasam //Context
RRÅ, R.kh., 5, 26.1
  meghanādā śamī śyāmā śṛṅgī madanakodbhavam /Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, R.kh., 8, 58.1
  ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam /Context
RRÅ, R.kh., 8, 59.2
  ācchādya dhustūrapatre ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 11, 14.0
  meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //Context
RRÅ, V.kh., 12, 17.1
  tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /Context
RRÅ, V.kh., 13, 6.2
  dhattūro lāṅgalī pāṭhā balā gaṃdhakatiktakam //Context
RRÅ, V.kh., 14, 46.1
  unmattamunipatrāṇi rajanī kākamācikā /Context
RRÅ, V.kh., 19, 114.2
  guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /Context
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Context
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Context
RRÅ, V.kh., 3, 7.1
  mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Context
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Context
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Context
RRÅ, V.kh., 3, 78.2
  dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //Context
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Context
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Context
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Context
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Context
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Context
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Context
RRÅ, V.kh., 7, 13.0
  vākucībrahmadhattūrabījāni cāmlavetasam //Context
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Context
RRÅ, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Context
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Context
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Context
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Context
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Context
RRS, 10, 23.2
  dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat //Context
RRS, 10, 73.1
  aṅkolonmattabhallātapalāśebhyas tathaiva ca /Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 11, 89.1
  viṣṇukrāntāśaśilatākumbhīkanakamūlakaiḥ /Context
RRS, 11, 109.2
  munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //Context
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Context
RSK, 3, 9.1
  lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /Context
ŚdhSaṃh, 2, 12, 19.2
  arkasehuṇḍadhattūralāṅgalīkaravīrakam //Context
ŚdhSaṃh, 2, 12, 114.2
  dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet //Context
ŚdhSaṃh, 2, 12, 131.2
  mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //Context
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Context
ŚdhSaṃh, 2, 12, 191.1
  nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /Context
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
ŚdhSaṃh, 2, 12, 245.1
  śatapuṣpā devadālī dhattūrāgastyamuṇḍikāḥ /Context